Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
रामायणम। अवान्तरे च वैताव्यस्योत्तरश्रेणि वर्तिनः ।। हरिविक्रमराजस्य कुमारो जयभूषणः ॥६॥ जढ़ाऽष्टशतनारीकः पत्नी किरणमण्डलाम् । सुप्तां हेमसुखाख्येन समं मातुल सूनुना ॥१८॥ दृष्ट्वा निर्वासयामास तदैव प्राबजत् खयम् । सापि मत्वा समजनि विद्यदंष्ट्रेति राक्षसी ॥६६॥ अयोध्या बहिरम्ये त्य स तदा जयभूषणः । तस्थौ प्रतिमया विद्यद्दंष्ट्रा च तमुपाद्रवत् ॥१०॥ केवलं तस्य चारपेदे तदुत्मव विवित्सया । तटानीञ्च समाजग्मुः सुनासोरादयः सुराः ॥१॥ सीतायाः प्रेक्ष्य तददेवाः शक्रमेवं व्यजिज्ञपन् । लोकाऽलीकापवादेन सीता व ह्रा प्रवेक्ष्यति ॥२॥ पत्न्यनीकपतिं सीतासान्निध्यावादिशद्धरिः । तस्यर्षेः केवलज्ञानोत्सवं तु विदधे खयम् ॥३॥ रामाज्ञयाथ मतका स्तं गत्तं चन्द नाञ्चितम् । परितो ज्वालथामासु दुःप्रेक्ष्यञ्चक्षुषामपि ॥४॥ ज्वालाकरालन्त प्रेक्ष्य रामोदध्याविदं हृदि । अहो अत्यन्त विषमं ममेदं किमुपस्थितम् ॥५॥ इयं महासती ननं निःशङ्काऽग्नौ प्रवेक्ष्यति । दैवस्थेत्र हि दिव्यस्य प्रायेण विषमा गतिः ॥६॥ .
४५

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388