Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 355
________________ रामायणम् । ३५१ त्वत्कृते प्रेषि रामेण विमानं देवि पुष्पकम् । इदानीमिदमध्याख रामोपान्तमुपेहि च ॥७॥ साप्यचेऽद्यापि मेऽरण्य त्यागदुःखं न थाम्यति । ततः कथं यामि रामं भूयो दुःखान्तरप्रदम् ॥७८॥ नत्वा भूयोऽपि सोऽवोचन् माकुप स्तव शुद्धये । समं पौरैः नपैः सर्वे मञ्चारूढ़ोस्ति राघवः ॥७॥ तेनेत्युक्ते पूर्वमपि जानकी शुविकाङ्गिणी। आरुरीह विमानं तदयोध्यायां जगाम च ॥८॥ माहेन्द्रोदयमुद्यानं समुपेत्योत्ततार सा। दत्तार्धा लक्ष्मणे नैत्य नमश्चक्र नपैरपि ॥८॥ अग्रे निषिद्य सौमित्रिन पैः सममदोऽवदत । निजां पुरी निजं वेश्म प्रवेशाह वि पावय ॥८२॥ सीताप्यचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहञ्च नान्यथा वत्माऽपवादो जातु शास्यति ॥८॥ इति सोता प्रतिज्ञान्ते शंसन् रामाय मभुजः। . रामोप्य पेत्य वैदेही मित्यू चे न्यायनिष्टुरम् ॥८४॥ मोगा नचेद्दशास्येन तस्थुष्या अपि तद् गृहे। सभक्षं सर्वलोकानां तदिव्यं कुरु शुद्धये ॥८५॥ . स्मिता सीताप्युवाचैवं विज्ञ स्त्वत्तोऽपरो नहि । अज्ञात्वा योहि मे दुःखं त्यागं कय्या महावने ॥८॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388