Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 353
________________ रामायणम । ३४६ तावलिङ्गा निजोत्मङ्ग मारोष्य च रघूहहः । मूर्ध्नि चुम्बन् रोदोच्चैः शोकस्नेहसमाकुलः ॥५॥ रामोत्सङ्गानिजोत्सङ्ग तावारोप्याथ लक्ष्मणः । चुम्बन शिरसि बाहुभ्यां परिरेभेश्रुपर्णदृक् ॥५८॥ विलुण्ठन्तौ पितुरिव विनीतौ पादपद्मयोः । दूरात्प्रसारितमुजः शवनोप्यालिनि तौ ॥५६॥ अपरेपिहि भपाला: सेनयोरुभयोरपि । प्रमोदन्तेस्म सम्भय विवाहमिलिता इव ॥६०॥ पुत्रयो विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरी ययौ ॥११॥ सहक्षपुत्रलाभेन मुदितौ रामलक्ष्मणौ।। जहृषुः खामिहर्षेण भचराखेचराश्च ते॥२॥ भामगहलनपाख्यातो ववजवान पोपि हि । ननाम रामसौमित्री विनीत चिरपत्तिवत् ॥६३॥ रामस्तमाललापैवं भामण्डल समोसि मे। पुत्रौ यो वर्द्धयंस्त्वं मेऽनेषीः काष्ठामिमां चयः ॥६॥ इत्युक्त्वा पुष्पकारूढ़ः पद्मनामः सलक्ष्मणः । अर्द्धासनोपरिष्टाभ्यां पुवायां प्राविशत्पुरीम्॥६५॥ उगीवपार्णिभिः पौरै राजमार्ग च विस्मितेः । प्रेक्ष्यमाणः स्तूयमानसुतो रामोऽगमद्गृहे ॥६६॥

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388