Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 351
________________ ३४७ रामायणम् । सदा यचैरचितानां विपक्षक्षयकारिणाम् । तेषामेव ममाखाणा मवस्था के यमागता ॥३७॥ यथापराजितास्वनो रभून्मोघास्त्रता तदा । तथैव लक्ष्मणखापि मदनांकुशयोधिनः ॥ ३८ ॥ अत्नान्तरे च सौमित्रि रङ्कशेनोरसीषुणा । ताडितः कुलिशेनेव मूर्च्छिते। न्यपतद्रथे ॥ ३६ ॥ _सौमित्रिमूर्च्छाविधुरो विराधः स्यन्दनं रणात् । अचालयत्प्रत्ययोध्यां संज्ञां लेभेऽथ लक्ष्मणः ॥ ४० ॥ साक्षेपं लक्ष्मणश्चोचे किं विराधाकृथानयम् । रामधातुर्दशरथस्य वनोरनुचितं ह्यदः ॥४१॥ तच्छ्रीघ्र ं नय तत्त्रैव रथं यत्र स मे द्विषन् । एष च्छिद्मि तच्छ्रीर्षं चक्रेणा मोघरंहसा ॥४२ ॥ एवमुक्तो विराधोऽथा नैषीत्प्रत्यंकुशं रथम् । तिष्ठतिष्ठेति जल्पंख चक्र जग्राह लक्ष्मणः ॥४३॥ भ्रमदर्कममकरं ममयित्वा च तद्दिवि । क्र ुद्धो मुमोच सौमित्रि कुशायास्वलद्रयम् ॥४४॥ आपतत्ताडयामासानै कशेोऽस्त्रै स्तदङ्कशः । सर्वात्मना लवणोपि न तु तत्प्रत्यहन्यत ॥ ४५ ॥ वेगेनापत्प तञ्चक्र कुशाय प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगा त्पुनर्नोड वाण्डजः ॥४६॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388