Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
३४६
रामायणम् ।
७
रथं विराधः सौमित्नेरङ्गशस्य पुनः ष्टथुः । अन्योन्यमभ्यमित्रीणं चक्राते वरसारथी ॥२७॥ चतुरं भ्रमयामासु स्तेऽग्रसारथयो रथान् । प्रजह्नुर्विविधन्तेच चत्वारो इन्द्रयोङ्किनः ॥२८॥ विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणांकुशौ । युयुधाते निरपेचत्वज्ञानाद्रामलक्ष्मणौ ॥२६॥ विविधैरायधैर्युवा युद्धान्तेच्छु रघुद्दहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय ॥ ३०॥ कृतान्तोपि बभाषेऽदः खेदं प्राप्तायमी हयाः । सर्वाङ्गं विशिखैर्विवाः प्रतियोधेन तेऽमुना ॥ ३१ ॥ तुरङ्का न त्वरन्तेमी कसाभि खाडिता अपि । रथश्च जज्जरस्ते भूदसौ वैर्व्यस्वताडितः ॥ ३२॥ एतो च मम दोर्दण्डेो विट का रडाघात जर्जरौ । नहि रश्मिप्रतोदं वा क्षमा चालयितुं प्रभो ॥३३॥ पद्मनाभोष्वभाषिष्ट ममापि शिथिलायते । धनुश्चित्रे स्थितमिव वज्जावत्तं न कार्य्यकृत् ॥ ३४॥ अभून् मुशलरत्नञ्च वैरिनिर्दलणात्तमम् । कणकण्ड'नमत्नार्ह मितदपि सम्प्रति ॥ ३५ ॥ अनेकशोऽङ्कशीभूतं यद्दृष्टनृपदन्तिनाम् । हलरत्नं तदप्य ेतदभूद्भूपाटनोचितम् ॥ ३६ ॥

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388