Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 354
________________ ૩૫૦ रामायणम् । तत्रोत्ततार पुत्राभ्यां सह रामः सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥६७॥ अथ रामं सुमित्राभू कपीश्वरविभीषणैः । हनुमानङ्गदाद्याश्च संभूयैवं व्यजिज्ञपन् ॥६८॥ परदेशे स्थिता देवी त्वया विरहिताऽधुना विनाऽभूभ्यां कुमाराभ्या मतिकष्टेन तिष्ठति ॥ ६६ ॥ द्यादिशतितत्खामि न्नानयामो द्यतामिह । विपत्स्यतेऽन्यथा सातु पतिपुत्रोमिता सती ॥७०॥ किञ्चिद्रामोविचिन्तयोचे जानक्यानीयते कथम् । लोकापवादोऽलीकोपि बलवानन्तराय कृत् ॥७१॥ जानेहं यत्मतो सोता सापि खं वेत्ति निर्मलम् । दिव्यं दातुमथादातुं तद्वयोरपि नास्ति भोः ॥৩২॥ प्रत्यक्षं सर्व्वलोकानां दिव्यं भो स्तत्करोतु सा । शुद्धया च तया सार्द्धं गृहवासोऽस्ति मे पुनः ॥ ७३ ॥ एवमस्त्वित्यदित्वा ते पुर्य्या बहिरकारयन् । विशालान्मण्डपान्नुच्चै स्तदन्तर्मञ्चधोरणी ॥७४॥ तेषु चोपाविशन् भूपाः पौराऽमात्यादयोपि च । ते विभीषणसुग्रीवप्रमुखाः खेचरा अपि ॥७५॥ ततो रामाज्ञयोत्याय पुण्डरोकपुरे खयम् । गत्वा नत्वा च वैदेही मित्युवाच कपीश्वरः ॥ ७६॥

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388