Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
रामायणम् । अथ सिक्तश्चन्दनेन लब्धसंज्ञो रघूहहः । व्याजहार क्क ननु सा सीतादेवी मनखिनी ॥१॥ मो भूचराः खेचराश्च नचेद् यूयं मुमूर्षवः ! . तन्मे लुञ्चितकेशामयाशु दर्शयत प्रियाम् ॥२॥ वत्म वत्सेहि सौमित्रे तूर्ण तूणधनुर्द्धर। यदमी संत्युदासीनाः सुस्थिता दुःस्थिते मयि ॥३॥ इत्युक्ता धन्वगृह्नन्त तं नत्वा लक्ष्मणोऽब्रवीत् । श्राार्य किमिदं लोकः खल्वेष तव किङ्करः ॥५॥ सीतां यथा दोषभीतो ऽत्याक्षीस्व न्यायनैष्टिकः । भवभीता स्वार्थनिष्ठा तथा सा सर्वमत्यजत ॥४॥ प्रत्यक्ष मिह वः सीता स्वयमुत्पाद्य कुन्तलान्। अाददे विधिवददीक्षां जयभषणसन्निधौ ॥६॥ इदानीमेव तवर्षे रुदपद्यत केवलम् । लज्जा न महिमावश्यं कृत्यमस्ति तथापि हि ॥७॥ तवास्ते खामिनी सीता खामिन्नात्तमहाव्रता । दर्शयन्ती मुक्तिमार्ग सतीमार्गमिवाऽनघा ॥८॥ रामः प्रकृतिमालम्ब्योवाच साध मम प्रिया । उपाददे परिव्रज्यां तस्य केवलिनोऽन्तिके ॥६॥ इत्यत्वा सपरीवारो जगाम जयभूषणम्। नत्वा च देंशनां तस्माच्छुश्राव रघुपुङ्गवः ॥१०॥

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388