Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
रामायण म्।
तौ । नृपञ्च
लम्पाकेष्कककर्णाख्य' विजिग्याते ततश्च विजयस्थल्यां भूपं भ्रातृशताभिधम् ॥৩৩॥ गङ्गामुत्तीर्य्य कैलाशस्योत्तरां दिशमीयतुः । तत्र नन्दनचारूण देशाना चक्रतुर्जयम् ॥७८॥ झष कुन्तल काम्बुनन्दिनन्दनसिंहलान् । शलभाननलान्शूलान् भीमान् भूतरवादिकान् ॥ ७६ ॥ -तौ जयन्तो नृपान् सिन्धोः परकूलमुपेयतुः । तव चाननाचार्य्यश्च साधयामासतुर्नृपान् ॥८० बहुदेशेश्वरानेवं साधयित्वा सहैव तैः । नित्योपयतु स्तौ तत्पुण्डरीकपुरं पुरम् ॥८१॥ अहा धन्यो वज्जघङ्को यदीयो यामिनन्दनौ । ईदृशाविति जल्पतिवच्यमाणौ पुरीजनैः ॥८२॥ जगमतुः खगृहं वीरौ भूपवीरैः समावृतो । प्रणेमतुच्च जनक्याश्चरणौ विश्वपावनौ ॥ ८३ ॥ चुचुम्ब मूर्ध्नि तौ सीता रुपयन्ती मुदखुभिः । रामलक्ष्मणयो स्तुल्यौ भवास्तमिति चाऽवदत् ॥८४॥ उचतुर्वज्ञजङ्घन्तौ मातुल प्राक्त्वयाऽवयोः । मेने यानमयोध्यायामिदानी मनुतिष्ठ तत् ॥ ८५॥ आज्ञाप्यन्तान्च लम्पारुष काला म्बु कुन्तलाः । शतभाचूऽनललाद्याश्वाप रेपि महीभुजः ॥ ८६ ॥
३४१

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388