Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 342
________________ ३३८ रामायणम् । तावधीताखिल कलौ प्रपेदाते च यौवनम् । नूतनाविव कन्दर्य वसन्तौ सहचारिणौ ॥४७॥ वनजङ्घः शक्तिचलां पुत्त्री लक्ष्मीवतीभवाम् । कन्या हात्रिंशतञ्चान्या लवणेनोदवाहयत् ॥४८॥ मोऽङ्कशायायाचिष्ट पृथ्वीपुरपतेः पृथोः । कन्यकाममृतवतीं जातां कनकमालिकाम् ॥४६॥ वंशो न ज्ञायते यख्य तस्मै स्वदुहिता कथम् । दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः ॥५०॥ वज्जजस्तदाकर्ण्य तं क्रोधादयषेण यत् । टयगृह्यं व्याघ्ररथं युद्धे बध्वाऽग्रही न्नपम् ॥५१॥ खमित्रं पोतनपति साहाय्यायाह्व यत्प्टथुः । विधुरेषु हि भित्राणि स्मरणीयानि सन्नवत् ॥५२॥ · वज्जजवोपि पुत्रान स्वान्न रैरानाययद्युधे । तै वीर्यमाणावपि तो चेय तुलवणांकुशौ ॥५३॥ अन्येा वते युवं चम्बोर्मिलित योईयोः । परैरितिबलैर्वज्जजङ्घसैन्य त्वभज्य त ॥५४॥ संक्रुवौ मातुलचमूभङ्गेन लवणाङ्क,शौ । निरङ्क शाविव गजौ प्रणिन्नन्तावधावताम्॥५५॥ त यो रोजविनोरंहे। मनागपि न सेहिरे। द्विषन्तः प्रात्पर श्रोतसोरंघ्रिपा इव ॥५॥

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388