Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥१०॥
भूपभूः स्वयम् ॥१७४।। यामिन्याः प्रथमे यामे, रहस्तां दृतिका प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥१७५॥ सेना
प्रस्थाप्य नृपभू-रथेनैकेन तिष्ठति ॥ कृते मदनमञ्जर्या:स्तत्तामानाय सत्वरम् ॥१७६॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमञ्जरी ॥ पार्श्वे - श्रीअगडदत्त । भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सखीयुता ॥१७७॥ सोऽपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः ॥ स्यन्दनेऽध्यारोपयत्ता-महो सर्वकषाः स्त्रियः
॥१७८॥ सोऽथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमार्गतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥१७९॥ गच्छन् प्रयाणैरच्छिन्नै-र्देशमुल्लङ्घ्य । ॥१०॥ भूभृतः ॥ कुमारः पादपाकीर्णा, प्रापदेकां महाटवीम् ॥१८०॥ प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव ॥ धारासारैर्भुवं सिञ्च-स्तदा चागाद्
घनागमः ॥१८॥ ऋतौ तत्रापि राट्पुत्रः पित्रोः सङ्गन्तुमुद्यतः ॥ न तस्थौ कापि चक्राङ्ग, इव मानसमन्तरा ॥१८२।। तत्रारण्ये ब्रजत्तस्य, m सैन्यं च बहुभिल्लवान् ॥ रुरोध कोपि भिल्लेशः, स्त्रोतोवेगमिवाचलः ॥१८३॥ तद्भिल्लैः प्रबलैर्भिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं
ननाश द्राग्, मेघवृन्दमिवानिलैः ॥१८॥ सैन्ये नष्टेऽपि सुलसासुतः प्राज्यपराक्रमः ॥ युक्तो मदनमञ्जर्या, रथेनैकेन तस्थिवान् ॥१८५॥ युध्यमानश्च तद्भिल्ल-बलं प्रबलमप्यलम् ॥ स शरैरुपद्रुद्राव, ध्वान्तमंशुरिवांशुभिः ॥१८६॥ ततो नष्टं निजानीकं, दृष्ट्वा मिल्लप्रभुः स्वयम् ।। युद्धायाढौकत क्रोध-दष्टोष्ठो निष्ठुरं ब्रुवन् ॥१८७॥ घोराघातनिर्घोषै-स्त्रासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तः, कुर्वाणौ ब्योम्नि
मण्डपम् ॥१८८॥ अन्योन्यमुक्तनाराच-धर्षणोत्पन्नवहिना ॥ अनभ्रं विद्युदुद्योतं, दर्शयन्तौ मुहुर्मुहुः ॥१८९॥ साश्चर्यं वनदेवीभि-वीक्षितौ ९ वीरकुञ्जरौ ॥ ततस्तौ चक्रतुर्बाणा-बाणि तुल्यबलौ चिरम् ॥१९०॥ [ त्रिभिर्विशेषकम् ] न त्वेकोपि जयं लेभे, ततो दध्यौ नृपात्मजः ।।
जैय्योऽसौ नौजसा तस्मा-च्छलेनापि जयाम्यमुम् ॥१९१॥ विमृश्येति धाराधीश-सूनुर्मदनमञ्जरीम् । कारितोदारश्रृङ्गारां, पुरः स्वस्य न्यवीविशत् ॥१९२॥ तां च प्रेक्ष्य सुरीक्ल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णबाणेन, हृद्मर्मणि जघान तम् ॥१९३॥ ततः स भिल्लभूमीशः, पतितः पृथिवीतले ॥ घातव्यथाकुलोऽप्येवं, कुमारं प्रत्यभाषत ॥१९४॥ अहं हि स्मरवीरेण, हतपूर्वस्त्वया हतः ॥ तन्मयायं हत इति, १. नदीवेगमिव पर्वतः । २. स्वसेनाम् । ३ बाणैः । ४. जेतुं वाक्यः । ५. बलेन ।
88888888888

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 166