Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ ४ ॥
*गीयते । संवादयन्ति दुःशीलं, तन्नार्यः कामविह्वलाः ॥५६॥ निशीथेऽद्य गता कापि, नीराहरणदम्भतः । यामेन पुनरप्यागात्, जाग्रतो* * मे वधूप्रियम् ॥५७॥ अवेहि तदिमां वत्स !, दुर्वृत्तां त्यजनोचिताम् । गुर्वादेशपराधीन-स्तथेत्युक्त्वा गतः सुतः ॥५८॥ श्रेष्ठी कूटप्रयोगेण, *
* तस्याः प्रातरजिज्ञपत् । त्वामाह्वयति ते तातो, वत्से ! मिलितुमुत्सुकः ॥५९॥ ज्ञात्वा रात्रिविकल्पं तं, विदग्धा शीलवत्यपि । अनुमाने * शीलवती
*परीक्षायां, किं जात्यं हेम कम्पते ? ॥६०॥ स्यन्दनं प्रगुणीकृत्य, शीलवत्या समन्वितः । स्वयं रत्नाकरः श्रेष्ठी, चचाल कृतमंगलम् कथा
॥६॥ मार्गे नद्यामुपेतायां, श्रेष्ठी शीलवती जगौ । पादत्राणे परित्यज्य, वत्से ! सञ्चर पाथसि ॥६२॥ किञ्चिद्विचार्य साप्यन्त-स्ते दृढीकृत्य : पर्यधात् । मेने च दुर्विनीता तां, श्रेष्ठी प्राग्धृतकश्मलः ॥६३॥ पुरः फलितमालोक्य, मुद्रक्षेत्रं जगावसौ । अहो ! शस्यश्रियः क्षेत्र-*
स्वामिनः करगोचराः ॥६॥ स्नुषाऽभाणीदेवमेतनजग्धं यदिदं पुरा । श्रेष्ठी दध्यावसम्बद्ध-प्रलापिन्यप्यसाविति ॥६५॥ एतस्यां वामचारित्वा-3 *नुरूपं कृतवानिति । मुदितो द्रुतसम्पातं, श्रेष्ठी रथमचालयत् ॥६६॥ समृद्धया धनदद्रंग-सरंगं जनसंकुलम् । पुरः पुरमथोदीक्ष्य, शश्लाघ
मूर्द्धधूननात् ॥६७॥ तयापि ब्यापिबुद्धयोचे, साध्विदं यदि नोद्वसम् । श्रेष्ठिनाऽचिन्ति सोल्लंठगीर्मामपि हसत्यसौ ॥६८। अग्रेऽथ भटमालोक्य,
प्रहारभरजर्जरम् । श्रेष्ठी श्लाधितवानस्य, शौंडीय साधु साध्विति ॥६९।। विलोक्य तमयो प्राह, मधाविव पिकी वधूः । साध्वस्ति कुट्टितस्तावत्, ®पामरः श्वेव कातरः ॥७॥ प्रतिकूला वधूनं, मदुक्ते दुष्टचारिणी । प्रत्यक्षेऽपि विरुद्धार्थ-मुन्मत्तेवाभिधत्ते या ॥७१॥ भावयन्निति तत्त्याग
कर्म चाप्यनुमोदयन् । न्यग्रोधपादपाधस्तात्, कापि श्रेष्ठी स्थितः पथि ॥७२॥ वधूरपि वटच्छायां, परिहत्य, सुदूरतः । आतपे पटमावृत्य, तस्थौ स्थिरमतिप्रभा ॥७३॥ श्रेष्ठी प्राह जिनदत्तां-गजे ! छायामुपाश्रय । श्रुत्वाऽप्यश्रुतकेनेव, साऽस्थाद् गजनिमीलया ॥७४॥ अहो ! वारितबामेयं, न शिक्षार्थी कुशिष्यवत् । इत्युपेक्ष्य स्वयं तस्थौ, तच्छायाप्तसुखासिकः ॥७५॥ ततः कापि गतः श्रेष्ठी, कर्बटे तत्र गत्वरी।
कुटीस्त्रिचतुरा वीक्ष्य, ग्रामं दुस्थमुदाहरत् ॥७६॥ ततः शीलवती किंचिद्, विमृश्य मतिमद्वरा । जनतासंकुलं स्थान-मिदमित्युच्चकैर्जगौ * *॥७॥ सर्वथा विपरीतेयं, कुशिक्षिततुरंगवत् । इति यावद् विषण्णात्मा, श्रेष्ठी चेतस्यचिन्तयत् ॥७८॥ तावता मातुलस्तस्या-स्तमभ्येत्य *
COCOCOCOCCE

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166