Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 136
________________ अहो कान्तान् दृष्ट्वा र समाख्याय यात्सर्ग का ॥६॥ ताः पीयूषचा सर्वे प्रापूर्णिकाः पुनः । चलनोपक्रमं कर्तुं समाजग्मुस्तदन्तिकम् ॥१९५॥ विसंस्थुलशरीरान्तान् दृष्ट्वा मृतकसन्निभान् । हाहाकार्यमकार्य किं, संजातं सुहृदां निशि ॥११६॥ इत्यादि वचनं श्रुत्वा, दध्यौ सा मृगसुन्दरी । अहो कलङ्कश्चास्माकमागतानामभूच्चिरम् ॥११७॥ जिनो देवो हरु SMS गुरुः साधु नो धर्मो भवत्वलं । शरणं मेऽत्र कृत्वेति कायोत्सर्ग चकार सा ॥११८॥ शुद्धशीलप्रभावेण, तुष्टा शासनदेव्यभूत् । प्रत्यक्षीभूय हा मृगसुन्दरी तामूचे, किं करोमि तव प्रियम् ? ॥११९।। समाख्याय निजं धर्म, देवीमुचे कृताञ्जलिः । एषां जीवितदानेन, प्रसादं कुरु साम्प्रतम् ॥१२०॥ कथा देव्या दिव्यानुभावेन, सिक्ताः पीयूषवारिणा । सज्जागास्ते समुत्तस्थुः सुखसुप्तनरा यथा ॥१२१॥ देवी स्माह महासत्याः प्रभावादहमागताः। ॥६ ॥ एतेषां हि मया जहे, सर्व कोष्ठगतं विषम् ॥१२२॥ इत्युक्त्वाऽगानिजं स्थानं, तैः सर्वैः प्राप्तविस्मयैः । इष्टं तत्र कटाहानपक्वसर्पशरीरकम् ॥१२३॥ वधूः प्रोवाच ताताऽहं, हेतुना तेन सर्वदा । चन्द्रोदयं हि बध्नामि, न कुर्वे निशिभोजनम् ॥१२४॥ तत्कुटुम्बं गुणक्रीतं, सदाजीवितमानसं । तां प्रणम्यानुजग्राह, नियमं निशि भोजने ॥१२५॥ श्वशुरेण पुनः प्रोक्तं, क्षन्तव्यं कुलदीपिके ! । इयत्कालावधियावदस्माकं १ दुष्टचेष्टितं ॥१२६॥ सत्कृत्य कुलदेवीव, सम्मानीता निजे गृहे । धनेश्वरेण भापि, क्षामिता पुनरेव सा ॥१२७।। सर्वे ते श्रावका जातास्तस्या ७ वचनयोगतः । साऽपि गुरुं नमस्कृत्य, विदधे धर्ममादरात् ॥१२८॥ गुरुणोक्तं श्रुणु वत्से, ! प्रमादेन तनूमतां । निरर्थं जायते पापं, यदुक्तं शास्त्रसम्मतैः ॥१२९॥ पञ्च व्याधाः प्रकुर्वन्ति, याद्दशं पातकं दिने । चन्द्रोदये त्वनाबद्धे, चुल्हकोपरि तादृशं ॥१३०॥ नवस्थानेषु श्राद्धानां, चन्द्रोदया भवन्त्वमी । देवार्चने जलस्थाने, भोजने शयने तथा ॥१३१॥ यन्त्रोदूखलयोः स्थाने, स्थाने संझेरणास्पदे । एतेषु गृहिणा धार्या, पर 8 नवमञ्चुल्हकोपरि ॥१३२॥ एवं पुण्यं प्रकुर्वन्त्यास्तस्याः कालः कियानगात् । धनेश्वरस्तया सार्द्ध, मुंजे वैषयिकं सुखम् ॥१३३॥ धन्यंमन्यो र धनस्यार्थी, व्यापारानकरोच्च सः । सुखेनागमयत्कालं, किमप्येकमुहुर्त्तवत् ॥१३४॥ अनालोचितदुःकर्मा, क्रमेणासन्नमृत्युकः । आर्तध्यानेन स मृत्वा, प्रथमं नरकं ययौ ॥१३५॥ उद्धृत्य नरकात्सोऽपि म्लेच्छेषु समजायत । उत्पद्य नरकेष्वेवं, सप्तवारान्पुनः पुनः ॥१३६॥ अकामनिर्जरायोगात् बहुकर्माप्यघातयत् । पश्चात्पुण्यानुभावेन, त्वमभूःराजनन्दन ! ॥१३७॥ प्राग्दुःकाशयोगेन, रोगोऽयं सप्तवार्षिकः ।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166