Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 134
________________ मा श्रापकीय नोपयेमे मृगमनार्जने ॥६९ मताच साधूनां, लोक गुरुसन्निधौ ॥६७।। चन्दनं गुरुपादानां, शिक्षयामास मायया। ददौ दानं च साधूनां, लोकप्रत्ययकारकं ॥६८॥ सोऽन्यदा जिनदत्तं तं, ययाचे मृगसुन्दरीं । सोऽपि तं श्रावकं मत्वा, कुशलं च धनार्जने ॥६९॥ सुतायाश्वानुरूपं तं, रूपेण वयसा पुनः । इति ज्ञात्वा ददौ तस्मै, स्वसुतां सरलाशयः ॥७०॥ समागतकुटुम्बेनोपयेमे मृगसुन्दरी । धनेश्वरेण तेनापि, महोत्सवपुरस्सरम् ॥७॥ के केऽपिनात्र वञ्च्यन्ते, सुधियो मृगसुन्दरी धर्मछद्मना। बेश्यया श्रावकीभूय, बुद्धिमानभयो यथा ॥७२॥ जिनदत्तं समापृच्छ्य, स्थित्वा कानपि वासरान् । देवदत्तादयो जग्मुरादाय हर कथा मृगसुन्दरीं ॥७३॥ क्रमेण स्वपुरं प्रापुरखण्डितप्रयाणकैः । कृतोत्सवप्रवेशास्ते, विविशुः स्वगृहं प्रति ॥७॥ धनेन्वरोऽपि स्वां भेजे, प्रकृति ॥४॥ स्वकुलोचितां । स्नापितोऽपि जलेऽगाधे, जलोत्तीर्णगजो यथा ॥७५॥ जिनधर्मरतां नक्तमभुञ्जानां महासतीं । उपहसन्ति तां सर्वे, ग्रामस्था 58 5 इव नागरीम् ॥७६॥ देयं दानं न साधूनां, न पूज्या हि जिनेश्वराः । रात्रौ च भोजनं कार्य, तां भर्तेति शशास सः ॥७७॥ तयापि मनसाऽचिन्ति, किमत्र खलु युज्यते ? न पालितं व्रतं पूर्व, तेनायं सङ्गमोऽजनि ॥७८॥ अथवा श्वसुरादीनां, चित्तमा मनाक् तदा । नाभूयथा हि कारुण्यं, कुतश्चण्डालपाटके ? ॥७९।। अधुनापि मया सम्यक्, पालनीयं निजं व्रतं । इति मत्वा तया चित्ते, विहितं क्षपणत्रयम् ॥८०॥ चतुर्थे दिवसे सापि, प्रच्छन्नं गुरुसन्निधौ । जगाम जनितानन्दा, पप्रच्छ रचिताजालिः ॥८॥ इयत्कालं मया सम्यक्, पालितं नियमत्रयं । साम्प्रतं शैवसंसान जाने किं भविष्यति ? ॥८२॥ किमप्युपायमत्रार्थे, सुकरं कथय प्रभो ! । लाभालाभं हि जानन्ति, गुरवः शास्त्रपारगाः ॥८॥ गुणागुणं समालोक्य, गुरुणा शास्त्रसम्मतं । इति तस्याः पुरः प्रोक्तं, शृणु भद्रेऽनघं वचः ॥८॥ जीवदयामहाहेतुं, केतुं धर्मस्य मंदिरे । चन्द्रोदयं हि बध्नीयाद्यः सदा चुल्हकोपरि ॥८५।। दानेन पञ्चसाधूनां, पञ्चतीर्थे नमस्कृते । याद्दशं जायते पुण्यं, तादृशं तस्य जायते ॥८६॥ एतदेव त्वया कार्य, न कार्य निशिभोजनं । स्मरणीया निजे चित्ते, श्रीजिना गुरवः पुनः ॥८७॥ श्रुत्वा गुरूपदेशं तं, समागता निजौकसि। चुल्हकोपरि सद्यस्कं, चन्द्रोदयं बबन्ध सा ॥८८॥ विधाय पारणं सापि, चक्रे कार्य वधूचितं । दृष्ट्वा श्वश्रुननन्दाभिः, बद्धं चन्द्रोदयं तथा ॥८॥ Rs जीवरक्षा विमुढाभिस्ताभिः प्रोक्तमितीjया। विहितं कार्मणं वध्वाऽनया धनेश्वरांय तत् ॥९०॥ तेनापि जातरोषेण, दग्धश्चन्द्रोदयस्तथा। तया

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166