Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 133
________________ ॥३॥ दानशीलतपःकर्मभावनादिश्चतुर्विधः । धर्मः प्रोक्तो महाराज ! तीर्थकृद्गणनायकैः ॥४४॥ तत्रापि प्रवरं शीलं, प्रवदन्ति मनीषिणः । यथा मेरुमहीन्द्रेषु, चिन्तामणिर्मणिष्वपि ॥४५॥ मन्त्रेषु श्रीनमस्कारो, देचेषु श्रीजिनेश्वरः । तथा सर्वेषु धर्मेषु, शीलं सर्वगुणोत्तमम् ॥४६॥ विषं पीयूषतां याति, दुर्दैवं किंकरायते । शुद्धशीलप्रभावेण, सतीनां किमु दुष्करम् ? ॥४७॥ यथास्यात्तव गेहिन्याः, शीलनिर्मलचेतसः । मृगसुन्दरी करसंस्पर्शमात्रेण, नीरोगस्त्वं क्षणादभूः ॥४८॥ इत्यादिदेशनां श्रुत्वा, मोहध्वान्तविनाशिनीं । जाताश्चर्यो नरेन्द्रोऽपि, पप्रच्छेति मुनीश्वरं ॥४९॥ कथा छह सप्तवर्षावधी रोगो, मम देहेऽतिदारूणः । भेषजानामसाध्योऽयं, संजातः केन कर्मणा ? ॥५०॥ मुनिः स्माह महाराज ! यत्कृतं पूर्वजन्मनि । ॥३॥ तत्सर्वं कथयिष्यामि, सावधानमनाः शृणु ॥५१॥ तथापिः - भरतावन्यां, बसन्तपूरपत्तने । देवदत्ताहयः श्रेष्ठी, देवसेना च तत्प्रिया ॥५२॥ तयोश्च तनया जाताश्चत्वारः क्रमयोगतः । धनदेवो धनदत्तो, धनमित्रो धनेश्वरः ॥५३॥ मिथ्यात्वमोहिताः सर्वे, जैनधर्मपराङ्मुखाः । कदाग्रहग्रहग्रस्ताः, सन्ति सत्कर्मवर्जिताः ॥५४॥ इतव क्षितिशृङ्गारे, पुरे मृगपुराभिधे । जिनशासनभक्तोऽभूत्, जिनदत्ताभिधो धनी ॥५५॥ सुब्रता गेहिनी तस्य, जन्मपालितसुव्रता । तयोरुपरि पुत्राणां, सुताऽभून्मृगसुन्दरी ॥५६॥ मृगेक्षणा मृगांकाभवक्त्रा मत्तेभगामिनी । कलया वयसा साऽपि, ववृधे च दिने दिने ॥५७॥ क्रमेण यौवनं प्राप, मदनस्यानुशासनं । सा चेति गुरूणीपार्श्वे, जग्राहाभिग्रहत्रयं ॥५८॥ दत्त्वा दानं हि साधूनां, पूजयित्वा जिनेश्वरम् । भोक्ष्येऽहं न निशायां च, यावज्जीवावधिं प्रति ॥५९॥ अत्रान्तरे मृगपुरे, जगाम स धनेश्वरः । गृहित्वानेकक्रेयाणि, धनोपार्जनहेतवे ॥६०॥ व्यापारं कुर्वतस्तस्य, ववृधे च धनं बहु । वाणिज्यं विबुधैः प्रोक्तं, श्रीमूलं वणिजां यतः ॥६।। क्षत्रियाणां कृपाणे श्रीः, वाणिज्ये वणिजां भवेत् । ब्राह्मणानां मुखे नित्यं, कारूणां शिल्पकर्मणि ॥६२॥ साऽन्यदा कृतशृङ्गरा, गच्छन्ती श्रीजिनालयम् । धनेश्वरेण ददशे, कामोद्योतनदीपिका ॥६३॥ तां दृष्ट्वा स समीपस्थं, पप्रच्छ वणिजं तदा । कन्येयं वणिजः कस्य ? 5 नेत्रसारङ्गवागुरा ॥६४॥ तेनापि कथितं तस्यानेकश्राद्धशिरोमणेः । पुत्रीयं जिनदत्तस्य, नाम्ना हि मृगसुन्दरी ॥६५॥ मिथ्यात्विजनसंसर्ग, न as करोति कदाप्ययम् । वरधर्मविचारत्वाद्, गवेषयति श्रावकम् ॥६६॥ इत्यादि वचनं श्रुत्वा, तत्पाणिग्रहणोत्सुकः । धनेश्वरो महाधूर्तो, जगाम

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166