Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 131
________________ i"प्रथ चुल्हकोपरिचंद्रोदयविषये मगसुन्दरीकथानकम" ANN ॥9॥ मृगसुन्दरी प्रणम्य प्रथमं देवं, श्रीनाभिकुलभूषणम् । भव्यपद्मदिवानाथं, मारुदेवं जगद्गुरूम् ॥१॥ जन्तुरक्षामहाहेतुं, विवेकाम्बुसरोवरम् । वक्ष्येऽहं कथा ए विश्वबोधाय, धर्म चन्द्रोदयोद्भवम् ॥२॥ जम्बुद्वीपाभिधे द्वीपे, क्षेत्रे दक्षिणभारते । देवलोकसमानर्द्धि, राजते श्रीपुरंपुरम् ॥३॥ तत्रास्ति ॥9॥ पृथिवीपालः प्रतापतपनोपमः । कोशसम्पूर्णसम्पत्तिः श्रीषेणो नाम भूपतिः ॥४॥ तं वरीतुं समायान्ति, दिग्भ्यः सर्वाऽपि सम्पदः । गुणमाणिक्यसम्पूर्ण, नद्यो रत्नाकरं यथा ॥५॥ कृतान्त इव शत्रूणामसह्यश्चण्डविक्रमः । सौम्यमूर्तिश्च सुहृदां, सज्जनानन्ददायकः ॥६॥ शीलशृङ्गारा, विमला, कमला नामतः प्रिया । बभूव भूपतेर्मूर्तिमतीव कमलापरा ॥७॥ पिकीव मधुरालापा, रम्भेव रूपसम्पदा । रराज राजहंसीव, या मत्या गुणशालिनी ॥८॥ भोगानभुङ्क्त सा दिव्यान्, समं भ; समन्विता । प्राक्पुण्योदयसम्प्राप्तान्, देवी देवयुता यथा ॥९॥ कियत्यपि गते काले, साऽन्यदा स्वप्नमैक्षत । निशाशेषे वृतं देवैः सुरनाथं सभास्थितम् ॥१०॥ प्रातर्भर्तुः समाचख्यौ, स्वप्नं मुदितमानसा । राजाऽपि कथयानास, फलं स्वप्नोपलम्भजम् ॥१। सर्वोत्तमगुणाधारो, बुद्धिनिर्जितवाक्पतिः। राजमण्डलसंसेव्यो, भावी ते देवी ! नन्दनः ॥१२॥ श्रुत्वा तद्वचनं देवी, बभूवोत्थितरोमका । दध्रे गर्भ च सानय, निधानमिव भुमिका ॥१३॥ समये सुषुवे पुत्रं, देवी देवोपमयुतिः । IS प्राचीवाकै यथा मेरुमेदिनी सुरपादपम् ॥१४॥ पुत्रजन्मोत्सवं राज्ञा, बन्दिमोचनपूर्वकं । चक्रेऽनेकप्रमोदेन महादानपुरस्सरम् ॥१५॥ नाम स्वप्नानुसारेण, देवराज इति स्फुटं । स्थापितं दिवसे पुण्ये, बन्धुभोजनपूर्वकम् ॥१६॥ धात्रीभिः पाल्यमानोऽसौ, बवृधे च दिने दिने । मातापित्रोः प्रमोदेन, श्वेतपक्षे यथा विधुः ॥१७॥ अष्टवर्षप्रमाणोऽयं, जग्राह सकलाः कलाः । क्रमेण यौवनं प्राप, कामक्रीडावनोपमम् ।।१८।। आकस्मिको महाव्याधिरुत्पेदे तच्छरीरके । प्राग्दुष्कर्मत्वदोषेण, कुष्टिनामाऽतिदुःखदः ॥१९॥ तद्व्यथापीडितोऽत्यर्थं, कुमारः क्लान्तविग्रहः ।

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166