Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 127
________________ १॥ स्वामिनि ! मयाऽद्य वीरदासगृहे निखिलनागरपुरुषवशीकरणैकलवणिमायका प्रमदा विलोकिता । सा चेदस्मद्गृहे भवेत् तदा नूनं कल्पवल्ल्येव eg Kगृहांगणे प्रफुल्लिता ज्ञातव्या, इतो वीरदासो हरिण्यै दीनारसहस्रं समर्पयितु तद्गृहे समागतः । हरिण्या च दीनारसहस्रं गृहीत्वा Beeg मिष्टवचनसत्कारादिभिस्तस्य मनो वशीकृत्य तत्पार्धात्तन्नामांकिता मुद्रिकाऽधिंगता । अथ वीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां व्यापारिणां नर्मदा- गृहे गतः, तदवसरं प्राप्य कपटपेटया हरिण्या दास्यै कथितं, त्वमेतन्मुद्रिकाभिज्ञानं दर्शयित्वा तत्पितृव्याकारणछद्मना तां युवती द्रुतमत्रानय । सुन्दरी अथ सैषा कपटपाटवोपेता चेट्यपि तथैव कृत्वा नर्मदासुन्दरीं तत्रानयामास । वेश्यया'च सा भूमिगृहे गुप्तीकृता । अथ निजस्थानं समागतेन कथा वीरदासेन नर्मदामनालोक्य व्याकुलीभूय नगरमध्ये सा गवेषिता। परं तां निर्भाग्यो लक्ष्मीमिव कुत्राप्यलब्ध्वा स हरिणीगृहे समागतः, तेन तस्यै ॥॥ बहुधा पृष्टं, परमनृतैकखान्या तया सत्यं न जल्पितं, भूरि दिवसानन्तरं नर्मदागवेषणश्रान्तः शोकाकुलमानसः ततो निःसृत्य भृगुकच्छपुरे समायातः, अथ तत्रैको जिनदासाभिधानः परोपकारैकदक्षः श्राद्धवर्यो वसति, तत्पुरतो दुःखितेन वीरदासेन निजसकलोऽपि वृत्तान्तः कथितः, तदा तेनोक्तं-हे बन्धो ! त्वं खेदं मा कुरु, अहं बुद्धिप्रयोगेण निश्चितं नर्मदा समानयिष्यामीत्युक्त्वा दयान्तिःकरणेन तेन क्रयाणकैः प्रवहणानि पूरितानि, प्रस्थितश्च स बब्बरकुलं प्रति, इतो वीरदासगमनानन्तरं वारांगनया सा नर्मदा भूमिगृहाद् बहिनिष्कासिता । कथितं च तस्यै त्वमथ वारांगनाचारमङ्गीकुरु, मुंश्व च । वियोगरहितानि विषयसुखानि नर्मदया तु तत्कथमपि नाङ्गीकृतम्, वेश्यया पञ्चशतकशाप्रहारैस्ताडितापि सा स्वकीयशीलभंगं कर्तुं मनसाऽपि नेच्छेत् इति दैवयोगेन नर्मदाशीलमाहात्म्यतस्तद्दिने एव हरिणी मृता । तदा भीताभिरन्याभिस्तत्परिवारवेश्याभिः सा नर्मदा गृहानिष्कासिता । इतश्च राज्ञा तद्रुपादि श्रुत्वा तदानयनाथ निजप्रधानपुरुषप्रेषणपूर्वकं सुखासनिका मुक्ता । अथ नर्मदा स्वशीलरक्षणार्थं बुद्धिमुपाय॑ कुत्रिमाथिलत्वमङ्गीकृत्य सुखासनिकामवगणय्य तैः सार्द्ध चलिता । मार्गे च ग्रथिलेवानेकविधानि कुतूहलानि कुर्वन्ती पंकिलमेकं पल्वलं दृष्ट्वा तत्र पतित्वा शरीरे च कर्दमलेपं कृत्वा लोकानां पुरः कथयति, भो लोका ! यूयं पश्यताहं मम शरीरे X कस्तुरिकालेपं करोमि, किं च यः कोऽपि जनः समीपे समायाति तं प्रति सा कईममुच्छालयति हस्ताभ्यां च धूलिमृत्पाट्य स्वशिरसि निःक्षिपति,

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166