Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 125
________________ नर्मदा सुन्दरी कथा ॥३॥ ॐ दधाना सा तूर्णमेव गवाक्षादुत्तीर्यं मुनेश्चरणयोर्नमस्कृत्यानुपयोगतो विहितं निजापराधं क्षमयामास । मुनिनोक्तं- भो महानुभावे ! मम हृदये * मनागपि क्रोधो नास्ति, मन्मुखादेतद्वाक्य वृथैव निर्गतं, तेन त्वं खेदं मा कुरु, अथ नर्मदासुन्दरी स्वकर्मणामेव दोषं ददती गृहे समागता । अथैकदा महेश्वरदत्तो व्यापारार्थं द्वीपान्तरं प्रति प्रस्थितः, तदा मोहाकुलमानसया स्त्रिया भणितम्, स्वामिन्नहमपि भवता सार्धमेव समागमिष्यामि . यतो भवद्वियोगं सोढुमहमशक्तैव, तस्या अत्याग्रहं विज्ञाय सोऽपि तया सह प्रबहणारूढो द्वीपान्तरं प्रति चलितोऽवगाहितश्च तेन भूयान् पन्थाः । अथैकदा रात्रौ प्रवहणमध्ये केनचित्पुरुषेण गायनं कर्त्तुं प्रारब्धं तत् श्रुत्वा नर्मदया भर्तृरग्रे कथितं, हे स्वामिन् ! योऽयं, पुरुषो गायति, तस्य के शब्दानुसारेणाहं जानामि, यदयं पुरुषो श्यामवर्णः स्थूलहस्तपादौ दुर्बलदेहो मषांकितगुह्यस्थानो द्वाविंशतिवर्षप्रमाणो विशालहृदयश्चास्ति, तत् श्रुत्वा भर्त्रा चिन्तितं, नूनमियमसती वर्त्तते, नोचेदियमेताद्दशी वार्त्ता कथं जानीयात्, अथ प्रभाते तेन स पुरुषो दृष्टः पृष्टश्च तदा तत्सर्वमपि यथोक्तं मिलितं । अथ श्रेष्ठिना निजहृदयोद्भूतक्रोधानलमवसरे क्षणभस्मनाच्छाद्य स्थितं, इतः कतिचिट्टिवसानन्तरं राक्षसद्वीपमासाय नाविकैः कथितं भो लोका ! अहमत्र प्रवहणं स्थिरङ्करोमि, अयं राक्षसद्वीपः समायातः, यः कोऽपि जलेन्धनादिग्रहणेच्छुर्भवेत् तेन तत् शीघ्रमेव ग्राह्यमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य जलेन्धनादिसञ्चयं चक्रुः । अथ महेश्वरेणापि तया सहोत्तीर्य चिन्तितम्, किमहमेतां दुःशीलां जलधी निधानीकरोमि वा विषं दत्वा यमकिंकरित्वं प्रापयामीति विचारयन् स तया सह क्रीडामिषेण कदलीकानने समागतः । सुप्तश्च क्षणं कदलीदलकोमलशय्यायां, अथ तत्र नर्मदासुन्दरी आन्दोलितकदलीदलालिभिः सुरभिवनवातैस्तुर्ण निद्रां प्राप्ता, एवं ॐ सुखसुप्तां तां तत्रैव विमुच्य महेश्वरदत्तस्तूर्णं ततः समुत्थाय रत्नाकरतटमागत्य प्रवहणोपरि समारूढः, कथितं च तेन कपटकुटिलिचेतसा ॐ नाविकादिलोकानां पुरो यन्मम महिला राक्षसैर्भक्षिता । अहं च कथमपि प्रपलाप्यागतोऽस्मि । निशाचरप्रकराश्च पृष्ठे समागच्छन्ति, तत इतस्तुर्णं ॐ प्रवहणं सज्जीकृत्य वाहयत इति श्रुत्वा भयाकुलचेतसो नाविका द्रुतं ततः पोतं बाह्यामासुः । अथ पोतस्थितेन महेश्वरेण चिन्तितं सम्यग्जातं ॐ यद्वयपगतलोकापवादं मयैषा दुःशीला त्यक्ता । अथ पवनप्रेरितः पोतोऽयं यवनद्वीपे प्राप्तः । ॥३॥

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166