Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नर्मदा
सुन्दरी
कथा
॥६॥
* लोकाचैवं धूलिधूसरान् विदधाति, ततः प्रधानपुरुषैः राज्ञोऽग्रे तस्या ग्रथिलत्वं ज्ञापितं राज्ञा मान्त्रिकानाहूय नानाप्रकारमन्त्रतन्त्रादिप्रयोगः कारित:, तेन त्वेषा सविशेषं स्वकीयग्रथिलतां प्रकटीकृत्य धूलिपाषाणादीनक्षिपत् । अथ तां ग्रथिलां ज्ञात्वा राज्ञाऽपि सा त्यक्ता, अथ सा नागरडिम्भादिभिरुपद्रुता निजग्रथिलतां प्रकटयन्ती नगरमध्ये परिभ्रमति, इतोऽसौ जिनदासश्रेष्ठी प्रवहणयुतो बब्बरयुतो बब्बरकुले समागत एव डिम्भगणेः परिवेष्टितां जिनस्तवनान्युच्चारयन्तीं इतस्ततः परिभ्रमन्तीं ग्रथिलां विलोक्यामास, श्रेष्ठिना चिन्तितम्, नुनमेषा ग्रथिला नास्ति, श्रेष्ठिना तस्यै प्रोक्तं, हे पुत्रि ! त्वं मा भयं कुरु, इति श्रुत्वा नर्मदया शिशवो भापयित्वा दूरं निष्कासिताः, तदा श्रेष्ठिना पृष्टं, हे पुत्रि ! केयं तेऽवस्था, तब पितृव्यवीरदासकथनतोऽहं भृगुकच्छनगरवास्तव्यो जिनदासनामा श्रेष्ठी ते शुद्धयर्थमेवात्रायातोऽस्मि, तत् श्रुत्वा हृष्टा नर्मदा निजोदन्तकथनपूर्वकं बभाण, हे तात ! मामस्मात् संकटान्निष्कासय, जिनदासेनोक्तम्, अथ त्वया राजमार्गे नगरनारीपानीयघटाः कर्करादिप्रयोगेण भञ्जनीयाः, अथ तत्संकेतपुरस्सरं तौ द्वावपि नगरमध्ये समागतौ, तत्र नर्मदा हास्यादिविविधकुतूहलानि कुर्वन्ती नगरनारीशिरः स्थान् कूपोध्धृतजलभृतघटान् कर्ककरादिभिर्बभञ्ज, गतश्च राज्ञोऽग्रे नागरजन, कृतस्तत्पूत्कार:, राज्ञोक्तमस्ति कोऽपीद्दशो नरो य एतां पुरमध्याद् बहिर्निष्कासयेत्, वेश्यामरणतो भीतानां नागराणां मध्ये केनापि तत्कार्यं नाङ्गीकृतम्, तदा जिनदासेनागत्योक्तम्-स्वामिवेत्तेवाज्ञा तर्हि द्वीपान्तरगमनोत्सुकोऽहमेनां प्रवहणे समारोप्य द्वीपान्तरे नयामि, राज्ञा तु हर्षेण नगरजनप्रिय तत्कार्यं तस्मै समर्पितम् ।
****** XXXXXXXXXXXXXXX
अथ जिनदासेन नृपाज्ञाया लोकानां दर्शनाय बलात्कारेण तस्याश्वरणौ निगडितौ बद्ध्वा च तस्या हस्तौ सा प्रवहणमध्ये मुक्ता. वाहितानि च प्रवहणानि, पथि तया सर्वग्रथिलतां त्यक्त्वा स्नानं कृत्वा जिनदासदत्तवस्त्राभूषणानि परिहितानि क्रमेण प्रवहणानि भृगुकच्छे प्राप्तानि मीलिता च नर्मदा निजपितृव्याय. पितृव्योऽपि हृष्टः सन् जिनदासस्य महोपकारं मन्यमानस्तया सह नर्मदापुर्यां समागतः, तां दृष्ट्वा सर्वमपि कुटुम्बं प्रमुदितम्, तयाऽपि सर्वं निजविडम्बनं कुटुम्बाग्रे प्रकटीकृतम् ।
XXXXXXXXXXXXXXXXXXXXXXXX
॥६॥

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166