Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥9॥
॥ॐ नमः॥ ॥ अथ श्री शीलकुलके नर्मदासुन्दरी कथा । नर्मदासुन्दरी कथा
नंदउ नमयसुंदरी सा सुचिरं जीए पालिअंसील। ॥१॥
गीहत्थणं पि काउ सिहिया य विडंबणा विविहा ॥१॥ ___व्याख्या सा नर्मदासुन्दरी चिरकालं यावन्नन्दतु यया कुत्रिमं ग्रैथिल्यं कृत्वा विविधा नानाप्रकारा विडम्बना:-कदर्थनाः सहिताः, निर्मलं शीलं च पालितं, ॥८॥ तस्याः कथा चेत्थम् - वर्द्धमानाभिधनगरे सम्प्रतिनामा राजा, ऋषभसेनाभिधश्च सार्थवाहः परिवसति तस्य । भार्या वीरमती, तस्याः सहदेव - वीरदासाख्यौ द्वौ पुत्रौ, ऋषिदत्ताभिधाना च पुत्री, क्रमेण सा युवजनस्पृहणीययौवनावस्थां प्राप्ता,
बहुर्भिर्व्यापारिधनिकपुत्रैर्मार्गिताऽपि मिथ्यात्वतिमिरान्धभूतेभ्यस्तेभ्यः सा तत्पितृभ्यां न ददे । SR अन्यदा चन्द्रपुरनगराद् रुद्रदत्ताभिधः कश्चित् श्रेष्ठी तन्नगरे समाययौ. अन्यदा रुद्रदत्तेन सत्यमपि प्रमाणविदां दययेव व्योमाम्बुजोदाहरणं 30निजवदनाम्भोजेन सत्यीकुर्वन्ती निजप्रासादगवाक्षस्था सा ऋषिदत्ता दृष्टा, तां दृष्ट्वा मन्यथशरविद्धो रुद्रदत्तो गतचैतन्य इव बभूव । ततस्तेन
स्वकीयमित्राय कुबेरदत्ताय स्वकीयाभिप्रायं निवेद्य पृष्टं भो मित्र ! रुपनिर्जितनिर्जराङ्गनेयं कस्य पुत्री ? तेनोक्तं - मित्र ! इयं जिनधर्मैकतत्परस्य ऋषभसेनसार्थवाहस्याङ्गजाऽस्ति, किञ्च जैनं विना सोऽन्यस्मै कस्मैचिदपि निजांगजां नैव दास्यति, तत् श्रुत्वा स कपटश्रावकीभूय नित्यं जिनपूजा-साधुवन्दना-ऽऽवश्यकादिक्रियापरः समजनि ।अथ ऋषभसेनस्तं जिनधर्मपरायणं निजसाधीर्मिणं ज्ञात्वा तस्मै निजतनयां ददौ, अथायं

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166