Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ २ ॥
ET लक्ष्मीर्लक्ष्मीरिवांगिनी ॥१३॥ तयोः सुतानामष्टाना-मुपर्येकाभवत्सुता । नाम्ना हि रोहिणी ख्याता, पित्रोरत्यंतबल्लभा ॥१४॥ चतुःषष्टिकलापात्रं, 3
। रतिरूपा प्रियंवदा । नयमार्गरता चारु-लावण्यरसनिम्नगा ॥१५॥ सारंगशावनयना, नयनानंददायिनी । स्त्रीजनेषु शिरोरत्नं, विज्ञानधनसेवधिः रोहिणी- ॥१६॥ स्त्रीजातित्वेन विहित-पक्षपाता गिरा किमु । चंचत्कांचनगौरांगी, तनुमध्या पिकस्वरा ॥१७॥ सर्वस्यापि कुटुंबस्य, मान्यालादकरी अशोकचन्द्र ह च सा । स्तोकं हि वस्तु मिष्टं स्यादिति लोकोऽपि भाषते ॥१८॥ चतुर्भि; कलापकं ॥ शोभनं यौवनं प्राप्तां, तां सुतां वीक्ष्य भूमिपः। ६
कथा मघवाख्यवकारौचै-स्तत्स्वयंवरमंडपं ॥१९॥ प्रेषयित्वा ततो दूता-नाहूतास्तेन भूरिशः । राजानो राजपुत्राश्र, रूपनिर्जितमन्मथाः ॥२०॥ ॥ २ ॥ अंगवंगकलिंगांध्रजालंधरमरुस्थलाः । लाटभोटमहाभोट, मेदपाटविराटकाः ॥२१॥ गौडचौडमहाराष्ट्र, सौराष्ट्रकुरुगुर्जराः । आभीरकीरकाश्मीर,
ET गोलपंचालमालवाः ॥२२॥ हूणचीणमहाचीण, कच्छकर्णाटकुंकणाः । सपादलक्षनेपाल-कन्यकुब्जककुंतलाः ॥२३॥ मगधानिषधासिंधु, SE विदर्भद्रविडोंद्रकाः । इत्याद्यनेकदेशेभ्यस्तत्राजग्मुर्नृपोत्तमाः ॥२४॥ ते सर्वे सुंदराकाराः, श्रृंगाररसभाजनं । मंचानुच्चानलंचक्रु-र्विमानानीव
नाकिनः ॥२५॥ शुभेऽह्नि श्वेतवसना, स्नाता कृतविलेपना । महाघभूषणधरा. कज्जलांकितलोचना ॥२६॥ समग्रयूनां चित्तानि, सहसा पश्यतोहरा । अतिप्राज्ञसखीवर्गा-नुगता विकसन्मुखी ॥२७॥ नृवाह्यवाहनारूढा, सुरीव धरणीगता । समागाद्रोहिणी कन्या तं स्वयंवरमंपपं ॥२८॥ त्रिभिर्विशेषकं ॥ भूपानां नामगोत्रेषु; विज्ञा विज्ञातमानसा । पुरोभूय जगादोचैर्वेत्रिणी रोहिणीं प्रति ॥२९॥ सिद्धप्रशस्यशस्यानां, मालवानामसौ प्रभुः। विवेकनय नैपुण्यपूर्णाऽयं गुर्जराधिपः॥३०॥ कदल्यादिफलास्वादविज्ञः कुंकणराडयं । शत्रुजयाद्रिविभ्राजि-सौराष्ट्रभूपतिस्त्वयं ॥३१।। अयं हि चित्रकूटाद्रि-विलसन्मेदपाटराट् । संद्रत्नकंबलोल्लासिनेपालानामसौ पतिः ॥३२॥ प्रौढकोटिशिलाशालिमगधानामसौ विभुः
। अयमबुंदतीर्थोद्य-न्मरुस्थलमहीपतिः ॥३३॥ असौ तु शारदापादन्यासकाश्मीरदेशराट् । अयं हि मत्तमातंगकलिंगविषयाधिपः ॥३४॥ असौ As चारुगुणश्रेणी/तशोकनृपत्मजः । नाम्ना ह्यशोकचंडाख्यो, भूपतिर्भूरिभूतिभृत् ॥३५॥ सपादलक्षदेशेशः, श्रीमगपुरस्थितिः । युवा न्यायरतो ES धीमान्, विख्यातो भूतलेऽखिले ॥३६॥ युग्मं ॥ इत्याद्यखिलभूपेषु, यस्ते चेतसि रोचते। वरस्तमेव भो भद्रे ! वृणु वीक्ष्य विशेषतः ॥३७॥

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166