Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 113
________________ कथा ॥ अहम्॥ ॥ श्री प्रेम-भुवनभानु-पम-सदगुरुभ्यो नमः ॥ रोहिणीअशोकचन्द्र (॥श्री रोहिणी - अशोकचन्द्रकथा.॥ (श्री कनककुशलविरचिता.) ___ श्रीमान् पार्श्वजिनः सर्वा, - भीष्टसिद्धि विधायकः । भव्यानां भूतये भूया, - त्तमालश्यामलद्युतिः ॥१॥ कवीनां जननी नित्यं, र पुस्तकन्यस्तहस्तका। मरालवाहना देवी, शारदा वरदास्तु मे ॥२॥ नत्वा विद्यागुरुं प्राणि, - प्रतिबोधैक हेतवे । तपसि श्लाघिते सद्भिः, प्रोच्यते रोहिणीकथा ॥३॥ शक्यते तत्तपः कर्तुं , केनचिद्वीरचेतसा । बंभज्यते यदस्थीनि, मदमत्तोरुदंतिनः ॥४॥ यस्माद्भवंति विविधा, 3 लब्धयश्चारुसिद्धयः । क्षयश्चाशेषपापानां, कः स्तवीति न तत्तपः ॥५॥ रूपं सौभाग्यसंयुक्तं, शरीरं ब्याधिवर्जितं । सर्वत्र विस्तृता कीर्ति - स्त्रिजगज्जनमान्यता ॥६॥ ललना कमनीया च, सुताः सविनया धनं । इहेति निश्शेषजनै-र्गीयते तपसः फलं ॥७॥ युग्मं ॥ यतः ET- यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवस्थितं । तत्सर्व तपसा साध्यं, तपो हि दुरतिक्रमं ॥८॥ प्रवर्त्तते यस्तपसि, शोकस्तस्य कदापि न । रोहिण्या इव विश्वेऽस्मिं-स्तत्कथाथ प्रतन्यते ॥९॥ जंबूद्वीपस्य भरत-क्षेत्रे शस्यधिबंधुरे । अंगदेशोऽस्ति विख्यातो, देशानामादिमः क्षितौ ॥१०॥ ईतिभीतिविनिर्मुक्ता, सन्नीतिविहितोदया । तत्रासीद्विगताकंपा, चंपाख्या प्रवरा पुरी ॥११॥ श्रीवासुपूज्यतीर्थेश-तनयस्तत्र नीतिवित् । माघवाख्यऽभवद्राजा, प्रजापालनतत्परः ॥१५॥ सदा सदाचारपरा, जनमान्या पतिव्रता । तस्याभवत् प्रिया नाम्ना,

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166