Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥
कथा
* किं वत्से ! सत्यमप्येतत् साऽवदत् संशयोऽत्र कः ? ॥९९॥ श्रेष्ठी तु चिन्तयामास, पश्यामि क्षणमात्रतः । करस्थे कंकणे यद्वा, * *क्रियते दर्पणेन किम् ? ॥१००॥ ततः परिकर बद्ध्वा, वृद्धस्तरुणवत्तदा । अयः कुद्दालमादत्त, करे कमललीलया ॥१।। काकाय स्वजनायेव, *
* दापयित्वा करम्बकम् । स्वयं खनितुमारेभे, करीरस्तम्बमादरात् ॥२॥ प्रादुरासन् स्वर्णकुम्भाः, शीलवत्या गुणा इव । तस्या दोषा इव 8 शीलवती
Rक्षिप्ता भूम्यन्तस्तेन रेणवः ॥३॥ अहो ! मूर्त्तिमती लक्ष्मीरेवासौ मद्गृहे वधूः । काचभ्रान्त्या मरकत-मिवावगणिता मया ॥४॥ ध्यायनिति
रथे स्वर्ण-कलशान् सत्वरं न्यधात् । क्षमयामासिवांस्तां च, स्वापराधप्रकाशनात् ॥५॥ अभिनन्दतु वधूमेष, सद्मस्थद्रव्यसोत्सुकः । स्यन्दनं वालयामास, जितकासीव युद्धतः ॥६॥ वधूराख्यदिनोऽभ्यर्णा, मेव मेऽस्ति पितुर्गृहम् । तत्तात पित्रोः संगन्तु,-मुचितोऽवसरो वासी ॥७॥ व्यावर्तस्वाग्रहादस्मात्, कुलमुज्वलयाधुना । रथमारोह मे वत्से ! द्राग् पूरय मनोरथान् ॥८॥ सापि श्वशुरदाक्षिण्या,-इक्षचित्ता तथाकरोत् । श्रेष्ठी तु खेटयामास, रथं प्रमुदिताशयः ॥९॥ तत् पूर्वभणितस्सर्व, समन्वानः सकारणं पर्वतोपत्यकावास,- ग्रामपार्श्व समागतः ॥१०॥ जगाद मधुरं वत्से ! न ते निर्हेतुकं वचः उद्वसस्तदयं ग्रामः, कथमूचे जनाकुलः ? ॥११॥ साऽऽख्यत ख्यातमेवेदं, तात ! स्थानेन किं ? जनः । यत्रास्ति स्वजनः कोऽपि, तच्छ्न्य मपि सुंदरम् ॥१२॥ भवंतमागतं श्रुत्वा, यदत्र मम मातुलः । यच्चकार तथा तेना-स्माकं तेन जनाकुलः ॥१३॥ ततो हेतुशताश्लिष्टं, चाणक्यस्येव जल्पितम् ॥ वध्वा व्यवसितं सर्व, साभिप्रायमसौ विदन् ॥१४॥ क्रमेण संगतो मार्ग-जुषो वटतरोस्तले ॥ वधू पप्रच्छ किं वत्से !, छायाऽस्य मुमुचे तदा ? ॥१५॥ युग्मम् ॥ साऽऽह श्वशुर ! किं ॐ नेदं, श्रुतपूर्वमपि कचित् ? ॥ वायसचेवटारूढो, वनिताशिरसि प्रवेत् ॥१६॥ षण्मासाभ्यन्तरे पत्यु-स्तदापायो भवेन्महान् ॥ वृक्षमूले
च सर्पादि-भवाया दोषराशयः ॥१७॥ युग्मम् ॥ तदस्तापायमाचीणं, वरं स्वाधीनकर्मणि ॥ परिहृत्य वटच्छाया-मतोऽस्थामहमातपे ॥१८॥ साधु साधु कुलाधारे !, सर्वभावविचक्षणे ! ॥ वृद्धत्वेन वयं वीत-मतयो बोधितास्त्वया ॥१९॥ श्लाघमानो वधूमित्थं, त्रपमाणः स्वकर्मणा ॐ
OCOCOCOCOCOCOCCA8626)
CHOCOCOCCOCOCOCOCK
केरडो ।

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166