Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 61
________________ सुदर्शन ॥ ५ ॥ ॥ ५ ॥ ६ प्रियास्ति, एषः सर्वः पुत्रपरिवारोऽपि तस्यैव विद्यते तत् श्रुत्वाश्चर्यनिमग्ना कपिला क्षणं तृष्णींभूयावदत्, सखि ! स सुदर्शनस्तु नपुंसकोऽस्ति, $ मयैषः परीक्षितोस्ति, इत्युक्त्वा तया स्त्रीस्वभावतो गुप्तोऽपि सकलो निजवृत्तांतस्तस्यै स्वप्रियसख्यै अभयायै कथितः तत् श्रुत्वा सहास्याऽभया ॐ दत्तताला तामवदत्, अरे ! मुग्धै ! त्वं तेन धृष्टेन बंचिता, अरेरे ! हस्तागतोपि स देहधारी कामदेवस्त्वया भोक्तुमशक्योऽभूत् ! नूनं ६ भिज्ञा वयात स्त्रीजातिर्लज्जितैव. पुरुषवशीकरणकलाकौशल्यकलिताः पाखंडपांडित्यमंडिताः स्त्रियस्तु योगनिष्ठं महामुनिवरमपि चलचित्तं कर्तुं समर्था भवंति किं बहुना १ निजकोमलवचोहावभावकटाक्षविक्षेप्रादिसततजलप्रवाहैः पाषाणमपि ता द्रावयंति, तर्हि सुदर्शनसदृशपुरूषस्य तु का वार्ता ? एवं निजसख्या अभयया व्यंगवचनैर्भृशमाक्षिप्ता लज्जिता कपिला तामवदत्, भो सखि ! यद्येवं ag वैव त्वं निजचातुर्यगर्वितासि, तर्हि तेन सुदर्शनेन सह विलासं कुर्वंतं निजात्मानं मे दर्शय ? यथाहमपि तव चातुर्यं स्त्रीकलापरिपूर्णतां च जानामि तत् श्रुत्वा गर्वारूढयाऽभययापि तत्प्रतिपन्नं तत उद्याने वसंतोत्सवं विधाय भूपायाः सर्वेऽपि पौरगणाः सायं नगरमध्ये समाययुः . कपिलापि निजगृहं गता अभया राज्ञ्यपि निजावासं प्राप्ता, अथ सुदर्शनेन सह विलासकरणार्थं कपिलाग्रे स्वयं प्रतिज्ञातं वचः स्मरंती साऽभयाराज्ञी ततः प्रभृति कमप्युचितमवसर विलोकयंती चिंतातुरा बभूव. अथैवं तां राज्ञीं नित्यं चिंतातुरां वीक्ष्य तस्याः पंडिताभिधया संख्या प्रोक्तं, भो सखि ! सांप्रतं त्वं नित्यं म्लानाना किं दृश्यसे ? तब चेतसि का चिंता विद्यते ? तत् श्रुत्वाऽभयया सकलमपि निजस्वरूपं तस्यै निवेदितं तनिशम्य पंडिताऽवदत् भो सखि ! त्वयैषा प्रतिज्ञा नूनमस्थाने कृता. यतो मेरुशिखरमपि कदाचिचलेत्, ॐ परं स सुदर्शनश्रेष्ठी तु शीलव्रतात् केनापि चालयितुं न शक्यः, असौ परनारीसहोदरीभूतोऽखंडं निजशीलव्रतं पालयति. तत् श्रुत्वा अभयावदत्, 雏 ६ भो सखि ! केनाप्युपायेन त्वं केवलं तमत्र मत्पार्श्वे समानय १ पश्चात्सर्वमप्यहं विलोकयिष्यामि तदा पंडितया प्रोक्तं, अथ पर्वदिने ॐ केनापि च्छलेनाहं तमत्र तब पार्श्वे आनयिष्यामि अथैवं कियद्दिनानंतरं कौमुदीमहोत्सवः समागतः, तदा राजा नगरमध्ये पटहवादनपूर्व ७६ सांतःपुरः पौरलोकयुतश्चोद्याने गतः तदा पंडिताप्रेरिताऽभयाराज्ञी शिरोऽर्तिमिषं विधाय निजावासे एव स्थिता. सुदर्शनश्रेष्ठी च तस्मिन् 96 98

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166