Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 15
________________ ॥९॥ O भूप-स्तचरित्रैश्चमत्कृतः ॥१५४॥ शतं गजेन्द्रान् ग्रामांश्च, सहस्त्रमयुतं हयान् ॥ लक्षं पदातीनिष्कांश्च, तस्मै प्रयुतमार्पयत् ॥१५॥ पौरा अपि पुरीदस्यु-हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्व, यद्वा केन न पूज्यते ? ॥१५६॥ ततो भूमीभुजा दत्ते, प्रासादे सप्तभूमिके श्रीअगडदत्त ॥ तस्थौ नृपात्मजश्चित्ते, विभ्रन्मदनमञ्जरीम् ॥१५७॥ प्राप्तोऽपि भूपतेः पुत्री, लक्ष्मी कीर्तिश्च भूयसीम् ॥ ता नोदतारयचिता-दहो ? चरित्रं मोहोऽति दुस्त्यजः ॥१५८॥ अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके ॥ आगात्काचिदशा दत्ता-ऽऽसना चोपविशत्पुरः ॥१५९|| ॥९॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ॥ अहं मदनमञ्जर्या, प्रेषितास्मि तवान्तिके ॥१६०॥ तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रुतम् ॥१६॥ अन्यच्च मत्तमातङ्ग-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥१६२॥ लोके च विश्रुतां कीर्ति, तवाकर्ष्यातिविस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छ्राद्दधाति सा ॥१६३॥ [ युग्मम् ] श्रुत्वेति दत्त्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यनैव, विधेयोत्सुकता त्वया ॥१६॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने ! ॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ॥१६५॥ प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः ॥ ततः समयमासाद्य, करिष्यामि समिहितम् ॥१६६।। इत्युक्त्वा सुलसासूनु-र्दुतिकां विससर्ज ताम् ।। सापि प्राममुदत्तस्य वाक्यैमर्दनमञ्जरीम् ॥१६॥ ins अन्येयुः करमारुढी, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत् भूपभूः ॥१६८॥ तौ चालिङ्गय दृढं बाष्पजलाप्लावितलोचनः । सोऽप्राक्षीत्कुशलं पित्रो-स्ततस्तावित्यवोचताम् ॥१६९॥ पित्रोः श्रेयोस्ति किन्तु त्व- द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदृर्शनं भावि, तदा तूर्णं मरिष्यतः ॥१७०॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ । मामाह्वातुमिहायातौ, तत्र तद्गन्तुमुत्सहे ॥१७१॥ स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन तृप्ता स्मः, पीयूषेणेव नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्त्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ॥१७॥ ततः पुर्या बहिः सेना, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्यूर्मध्ये १ दशसहस्रम् । २ दशलक्षम् । ३ उष्ट्रारुढी। 888888888

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 166