Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥
G स्मयं मा स्म कृथा वृथा ॥१९५।। इत्युदीर्य मृते तस्मिन्, भूपभूः स्वपरिच्छदम् ॥ प्रेक्षमाणोऽपि नैक्षिष्ट, नंष्ट्वा कापि गतं तदा ॥१९६॥
एकेनैव स्यन्दनेन, ततो गच्छन्नृपाङ्गजः ॥ उल्लङध्य तामरण्यानी-मेकं गोकुलमासदत् ॥१९७॥ निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् ॥ श्रीअगडदत्तक यास्यतीति स स्माह, यामि शनपुरे ह्यहम् ॥१९८॥ आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टो
चरित्रं वादीदोमिति भूपभूः ॥१९९॥ रथे चाश्वौ योजयन्तं, तमेवं, तावबोचताम् ॥ अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कुलम् ॥२००॥ चौरो ॥११॥ दुर्योधनाह्वान-स्तत्र तिष्ठति दुर्जयः ॥ मत्तो हस्ती दृग्विषश्च, ब्यालो व्याघ्रश्च दारुणः ॥२०१॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना ॥
सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥२०२॥ प्रोचे कुमारोऽस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिष्यामि, युष्मान् शङ्कपुरे । द्रुतम् ॥२०३॥ तच्छुत्वा तौ नरावन्ये, चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवान्धेः स्रोतसा सह ॥२०॥ तदा चैको
जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूधनः ॥२०॥ महाव्रती समेत्यैवमुवाच नृपनन्दनम् ॥ पुत्र ! शशपुरे र देवा-नन्तुमेमि त्वया समम् ॥२०६॥ [ युग्मम् ] किन्तु मत्सन्निधौ स्वर्ण-दीनाराः सन्ति केचन ।। देवानां बलिपूजार्थ, दत्ता धार्मिकपूरुषैः ne ॥२०७।। तानादत्स्व यथा मार्गे, ब्रजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशई स्यान्मनो भृशम् ।।२०८॥ इत्युदित्त्वा कुमाराय,
स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः ॥२०९॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः स्वरैः ॥ कथाभिर्विविधाभिश्चाऽरञ्जयत्पथिकान् पथि ॥२१०॥ न तस्य व्यश्वसीद्भिक्षु - वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥२११॥ वाहांश्च वाहयंस्तूर्णं, कान्तारान्तर्जगाम सः ॥ तदा च राजपुत्रादीन्, जटिलः सोऽब्रवीदिदम् ॥२१२॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् ॥ वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥२१३॥ तत्रत्यानां बल्लंबाना-मत्यर्थ बल्लभोऽस्म्यहम् ॥ सर्वेषामात्मनां तस्मा-तेऽद्य दास्यन्ति भोजनम् ॥२१॥ गत्वाऽऽगच्छामि तद्याव-त्तावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं १. सर्पः । २. पान्थाः । ३. हयान् । ४. आभीराणाम् ।
888888888
888888888

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166