Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 18
________________ श्रीअगडदत्त चरित्रं ॥१२॥ विधाय वः ॥२१५॥ इत्युक्त्वा स व्रती-गत्वाऽऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थय मम श्रमम् ॥२१६॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौलौ व्यथास्ति मे ॥ ऋषिभोज्यं च नो कल्प्यं, तनेदं भोक्ष्यते मया ॥२१७।। इत्युक्त्वा वारयनेत्र-सञ्ज्ञया सार्थिकांश्च सः॥ कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥२१८।। विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् । ततोऽधावच्छरान्मुञ्चन्, ns कुमारं प्रति स व्रती ॥२१९॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमब्रवीत् ॥२२०॥ अहं दुर्योधनाह्वान-चौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ॥२२१॥ त्वद्वीर्य वीक्ष्य तुष्टोन्त-र्वमि ते सूनृतं ॥१२॥ वचः ॥ वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः ॥२२२॥ तस्य पश्चिमभागे च, सज्जिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वामभागस्थे । भूमिधामनि ॥२२३॥ तत्रास्ति रूपलावण्य-पुण्यागी नवयौवना ॥ नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥२२४॥ तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्निं मृतस्य मे ॥ वदनेवं क्षणाद्दस्यु-र्दीर्घनिद्रामवाप सः ॥२२५।। ततो दारूणि सम्मील्य, तं प्रज्वाल्य महीशसूः ॥ रथमामरुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ।।२२६॥ शिला चोद्घाट्य तेनोचैः, शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तमभाषत ॥२२७।। तद्रूपं च जगज्जैत्रं, कुमारो यावदैक्षत ॥ तं जघानापहस्तेन, तावन्मदनमञ्जरी ॥२२८॥ इति चाख्यन्मया सख्यः, पितरौ स्वजनास्तथा । त्यक्तास्तवकृते त्वचा-ऽत्रपः कामयसे पराम् ॥२२९॥ ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् । विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ॥२३०॥ लङ्घमानश्च गेहन, गहनं स्त्रीचरित्रवत् । पुलिन्दवृन्दमुत्रस्त-मपश्यनश्यदुचकैः ॥२३१॥ किमस्ति मत्तहस्तीति, ध्यायंश्वायं व्यलोकयत् ॥ यावत्सर्वादिशस्ताव-इदशैकं मतङ्गजम् ॥२३२॥ उदस्तेन स्वहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान् सिन्धुवेगवत् ॥२३३॥ मदाम्बुनिर्झरक्लिन, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिव जङ्गमम् ॥२३४॥ तं मत्तानेकपं प्रेक्ष्य, त्रस्तां मदनमञ्जरीम् ॥ आश्वास्योदतरतूर्ण, स्यन्दनान्नृपनन्दनः ॥२३५॥ [ त्रिभिर्विशेषकम् ] ययौ च सम्मुखं तस्य, धैर्याधरितभूधरः ॥ १. देवकुलम् । २. मरणम् । ३. अपसारणार्थे हस्तः तेन । ४. निर्लज्जः । ५. वनम् । ६. हस्तिनम् । ७. रथात्। .. 8888888888

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166