Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 21
________________ श्रीअगडदत्त चरित्रं ॥१५॥ सोऽधुना किं न दृश्यते ? ॥२७७॥ सा प्रोचे स्वकरस्थस्य, वढेर्दीप्तस्य वायुना ॥ आलोक इह सङ्कान्तो, दृष्टो भावी प्रिय ! त्वया 0 O॥२७८॥ ततः प्रियायै दत्त्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावनृपाङ्गजः ॥२७९॥ तावत्तस्याः करात्कोश-0 विहीनोऽसिस्तदग्रतः ॥ पपात गुरुनिर्घातो, विद्युद्दण्डो इवाम्बुदात् ॥२८०॥ कृपाणः कोशहीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ 7 तेनैव-मपृच्छयत नितम्बिनी ॥२८१॥ सम्मोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः,कृपाण इति साऽब्रवीत् ॥२८॥ ततो ज्वलनमुज्ज्वाल्य, रात्रिं तत्रातिबाह्य च ॥ प्रातर्जायापती स्वीय-सौधै तौ मुदीतौ गतौ ॥२८३॥ वृत्तान्तं तं च बन्धूना-मूचतुः ॥१५॥ खेदहर्षदम् ।। सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ।।२८४॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ।। निन्येऽरण्येऽपहृत्याशु, वक्रशिक्षितवाजिना ॥२८५॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धसद्माऽऽगतं दिवः ॥२८६॥ चैत्यस्य तस्य पार्श्वे च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुदारसमहोदधिः ॥२८७।। ब्रतिव्रातैः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ॥२८८॥ भासमानो गुरुर्गुणै-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥२८९॥ चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति-र्नाम्ना धाम्ना रविं जयन् ॥२९०॥ [ चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥२९१॥ तत्र च प्रेक्ष्यपुरुषान्, पञ्च चारित्रकाङ्गिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥२९२॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी ॥ स्वामिन् ! दीक्षां जिधृक्षन्ति, कुतो हेतोस्त्वदन्तिके ? ॥२९३॥ गुरुर्जगाद चमरी-सञ्ज्ञा र पल्लीह विद्यते ॥ धरणीधरनामासी-गिल्लेशस्तत्र दुर्धरः ॥२९४॥ अन्यदा नृपभूः कवि-दागात्तद्भुवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ॥२९५॥ नाशिते भिल्लचक्रे च, कुमारेण तरस्विना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम् ॥२९६॥ ततः कुमारः स्वां नारी, पुरश्चक्रे मनोरमाम् । तां च प्रेक्ष्य क्षुब्धचित्तं, सोऽवधीद्भिल्लभूपतिम् ॥२९७।। कुमारे च गते पञ्च, सोदराः शबरप्रभोः । तदाययुर्विपत्रं १ अग्निम् । २ भार्या । ३ दम्पती । ४ पञ्चेन्द्रिपसम्बन्धि । ५ अश्ववाहनार्थम् । ६ कामदेवकलाम् । ७ बलवता । ८ भिल्लस्वामिनः ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166