Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 51
________________ पार गतः, तत्र खट्वोपा नयने अंजनं चकार. तटानगर : कुतःकारणा देइ ॥४६॥ अपुच्चो कप्पतरू एसो चिंतामणि अपुल्वो अ॥ जो झायइ सया कालं । सो पावइ सिवसुहं विउलं ॥४७॥ नवकारिकअक्खरो । पाचं फेडेइ सत्तअयराणं ॥ पन्नासं च पएणं । समग्गेणं तु मुक्खफलं ॥४९॥ जो गुणइ लक्खमेगं पूएइ विहिए य जिणनमुकारं ॥ तित्थयरनामगोयं । सो बंधइ नत्थि संदेहो ॥५०॥ अटेब य अट्ठसया । अट्ठसहस्सं च अट्ठकोडीओ ॥ जो गुणइ भत्तिजुतो । सो पावइ सासयंस ठाणं ॥५१॥ अथ स समुद्रतटादग्रे भ्रमन् सन्नेकं शून्यं नगरं ददर्श, शनैः शनैर्नगरमध्ये प्रविशन् सोऽनेकमणिमाणिक्यरत्न-1 कामकुंभ चिद्रुममौक्तिकस्वर्णादिविविधवस्तुक्रयाणकापूर्णापणश्रेणी: सतोरणा मंदिरधोरणीश्च ददर्श, बाढं चमत्कृतश्र. साहसेनैकाक्येव नगरमध्ये ब्रजन् स ॥१३॥ कथा राजमंदिरे सप्तमभूमिकोपरि गतः, तत्र खट्वोपर्येकामुष्ट्रिकां स ददर्श. तथैव तत्र स कृष्णश्वेतांजनभृतकूपिकाद्वयं शलाकाद्वयं च ददर्श, तद् दृष्ट्वा । ॥१३॥ विस्मितः सन् स कौतुकेन श्वेतांजनेनोष्ट्रिकाया नयने अंजनं चकार. तत्प्रभावाच सा दिव्यरूपा जज्ञे, तत्क्षणमेव च तयाऽऽसनं मुक्तं, ततो मंत्रिणा तस्यै पृष्टं, का त्वं ? कस्य च सुता ? कथमेवंविधा ? किमिदं नगरं ? कुतःकारणाच जनरहितं शून्यं ? इति श्रुत्वा सा कन्या निजनेत्राभ्यामश्रुपातं कुर्वती प्राह-भो नरपुंगव ! त्वमितः शीघ्रं याहि, अत्रैका राक्षसी विद्यते, सा त्वां भक्षयिष्यति. तदा मंत्रिणा पुनरपि पृष्टं, हे सुलोचने ! का सा राक्षसी ? इत्यादि सर्व वृत्तांतं त्वं स्पष्टतरं कथय, साह हे सत्पुरुष ! अस्य नगरस्य स्वामी भीमसेनो राजा, अहं च तस्य पुत्री, स मे पिता तु तापसभक्त आसीत्. एकदा कश्चित्तपस्वी मासोपवासी अस्मिन्नगरे समागतः, स च मत्पित्रा भोजनाय निमंत्रितः, अहं च राज्ञा तस्य परिवेषणायादिष्टा, ततोऽसौ तापसो मद्रूपं दृष्ट्वा चुक्षोभ. रात्रौ च मम समीपे समागच्छन् स प्राहरिकैधृत्वा बद्धः, प्रातच नृपस्य समर्पितः, राज्ञा च स शूलायामारोपितः, स आर्त्तध्यानेन मृत्वा राक्षसी बभूव, तया च नगरमुद्ध्वस्तं विधाय पूर्ववैरेण राजा ब्यापादितः, तद्र पर दृष्ट्वा नगरलोकाः सर्वेऽपि भयभ्रांतास्ततः पलायनं चक्रुः, नगरं च शून्यं जातं. अहं तया मोहभावतो रक्षिता. पूर्वभवस्नेहेन महामोहेन च प्रश्वेतांजनेनोष्ट्रीरूपेण स्थापिता. प्रतिदिनं च सा राक्षसी मम सारकरणार्थमत्र समागच्छति. अतस्त्वं प्रच्छन्नो भव यतः सा राक्षसी संप्रत्येव प्राह-भो नरपुंगव स्पष्टतरं कथय, साह नगरे समागत

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166