Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीअगडदत्त
चरित्रं ॥१३॥
तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥२३६।। प्रतुं तत्र दन्ताभ्यां, नीचैर्जातं च तं गजम् ॥ उत्प्लुत्यारोहदत्यर्थं, खेदयित्वा मुमोच च ॥२३७॥ रथमारुह्य गच्छंश्च, पुरो व्याघ्रं विलोक्य सः ॥ हित्वा रथमगात्तस्य, सम्मुखं विकसन्मुखः ॥२३८॥ तमायान्तं प्रति व्याघ्रः, m क्रोधोऽषितकेसरः ॥ पुच्छमाच्छोटयन् ब्यात्तवक्त्रो यावदधावत ॥२३९॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जधानापरपाणिस्थकृपाण्या निष्कृपः स तम् ॥२४०॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः ॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः ॥२४॥ अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः ॥ धमनीस्फारफूत्कारं, प्रचण्डं यमदण्डवत् ॥२४२॥ लोहिताक्षं कालकान्ति-मायन्तं वीक्ष्य तं ॥१३॥ भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमञ्जरी ॥२४३।। [ युग्मम् ] भुजङ्गागीरु ! मा भैषी-रित्युक्त्वा भूपभूस्ततः ॥ तन्नेत्रगतिवक्त्राणि, स्तम्भयामास विद्यया ॥२४४॥ आहितुण्डिकवद् भूरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुल्लध्याऽरण्यं शङ्गपुरे ययौ ॥२४॥ यच्च तस्य बलं भिल्ल-बल्लानष्टमभूत्पुरा ॥ तदप्यन्येन मार्गेणाऽययौ भूपभुवोन्तिके ॥२४६॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः ॥२४७॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम भूपीठ-न्यस्तशस्तस्वमस्तकः ॥२४८॥ ततः प्रमोदाश्रुजल-क्लिननेत्रो धराधवः ॥ तमालिङ्ग्य निवेश्याङ्के, मूर्ध्नि जघ्रौ मुहुर्मुहुः ॥२४९।। उत्तम्भितध्वजे बद्ध-तोरणे स्वपुरे च तम् । प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः ॥२५०॥ ततो गतो गृहेऽनंसी-त्स सवित्री वधूयुतः॥ पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ ॥२५१॥ भोजनान्तरं पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व स्ववृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ॥२५२॥ ततो राज्ञा यौवराज्ये, स्थापितो मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कञ्चिदत्यगात् ॥२५३।। अन्यदानङ्गभूपाज्ञा-वर्त्तिनं जनयन् जनम् । दुमान् विभूषयन् सर्वान्, मानवानिव यौवनम् ॥२५॥ मानिनीमानकुट्टाक-कलकोकिलकूजितः ॥ मत्तद्विरेफझङ्कारमुखरीकृतदिग्मुखः ॥२५५॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः ॥ मदमुत्पादयन्, यूनां, प्रावर्त्तत मधूत्सवः ॥२५६॥ १. रथम् २. सर्पम् । ३. गारुडी० । ४. भूशक्रः । ५. जननीम् ६ द्विरेफ: भ्रमरः ।
8888888888

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166