Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥२॥
तत्कि यन्न करोति किं च कुरुते स्वर्गापवर्गावपि ॥६॥ पत्नी प्रेमवती सुतः सुविनयो भ्राता गुणालंकृतः, स्निग्धो बंधुजनः सखापि चतुरो नित्यं । प्रसन्नः प्रभुः । निर्लोभानुचराः स्वबंधुसुमनः प्रायोऽत्र भोग्यं धनं, पुण्यानामुदयेन सततमिदं कस्यापि संपद्यते ॥७॥ तथाहि -
श्रीपुरनगरे जितारिः पृथिवीपतिः, तस्य मतिसागरनामा मंत्री, सोऽतीवमान्यः, राजा वदति राज्यादिकं सर्व पापेन भवति, मंत्र्याह मैवं रवद राजन् ! पापफलं त्वेवं-कुग्रामवासः कुनरेंद्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च, षड् जीवलोके नरका भवन्ति । कामकुंभ ॥८॥ मंत्री तु धर्मादेव सर्वं भव्यं भवतीति मन्यते. इति वदतो राज्ञः पापबुद्धिरिति नाम जातं, मंत्रिणस्तु पुण्यबुद्धिरिति, एवं सभांतरे सर्वदा ।
पुण्यपापविषये विवादो भवति, एकदा राज्ञोक्तं त्वं पुण्यं मन्यसे, तेन तव स्वल्पा लक्ष्मीः मम च पापादेव राज्यादिसुखं, यद्यहं युद्धवधादिकं 7 ॥२॥
करोमि तेन मे हयगजांतःपुरभांडागारादिवृद्धिः, तव च पुण्यं कुर्वतोऽपि यत्तव गृहे द्रव्यादि किमप्यस्ति तदपि समस्तं मया समर्पितमेव, न चा ते पुण्यफलं. एवं सत्यपि यदि त्वं धर्म मन्यसे तदा धनं विनैकाकी देशांतरे गत्वा धर्मादेव धनमर्जयित्वागच्छ, तदाहं ते धर्मफलं वेनि, मंत्रिणोक्तमेवमस्तु. एवमुक्त्वा मंत्री देशांतरे गतः, एकदा रात्रावटव्यां गच्छतस्तस्य कोऽपि राक्षसो मिलितः, मंत्रिणा तस्मिन् द्दष्टमात्रे पूत्कारः कृतः, मा मा इत्युक्ते राक्षसेनोक्तं मा मेति मा बद ? अद्याहं सप्तदिनबुभुक्षितस्त्वां भक्षयिष्यामि, मंत्रिणोक्तमधुना तावन्ममोपरि त्वं प्रसाद कुरु, यत्संप्रति मम कार्यमस्ति, अहं कार्यार्थमग्रे गच्छन्नस्मि. तत्कृत्वा पश्चाद् वलमानस्तव क्षुधोपशमं करिष्यामि, इत्युक्ते पुण्यप्रभावाद्राक्षसेन स मंत्री मुक्तः अथाग्रे गच्छता तेन कस्यचिन्नगरस्यासन्ने वाटिकायां श्रीऋषभदेवप्रासादो दृष्टः, तत्र गत्वाऽतिहृष्टः सन् स स्वहृदयोद्भूतभावेन वीतरागस्तुतिं पठति, यथा-अमोघा वासरे विद्यु-दमोघं निशि गर्जितं । अमोघं साधुवचनममोघं देवदर्शनं ।।९।। न यांति दास्यं न दरिद्रभावं, न प्रेष्यतां नैव च हीनयोनिं । न चापि वैकल्यमथेन्द्रियाणां, ये कारयंत्यत्र जिनेंद्रपूजां ॥२॥ धन्यानां ते नरा धन्या, ये जिनेंद्रमुखांबुजं । नर्विकारि मनोहारि, पश्यंति दिवसोदये ॥१०॥ इत्यादि तत्स्तुत्या मुदितः प्रतिमाऽऽरक्षककपर्दीयक्षः प्रत्यक्षो जातः, इति श्रीजिनभक्तिसंतुष्टेन
RAKAR

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166