Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 23
________________ ॥१७॥ तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥३१९।। अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ।। अहो ! तन्मनसां कर भावो व्याघ्रादिजित्वरः ॥३२०॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः। नार्यों रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ॥३२शा श्रीअगडदत्त यः प्रेम्णा मन्यते वामाः, स्वप्राणेभ्योऽपि वल्लभाः ॥ अद्यवस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ॥३२२॥ अपि वारानिधेरापो, गङ्गायाः.my चरित्रंसिकताकणाः॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥३२३॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता॥१७॥ स्तासु रज्येत कः सुधीः ? ॥३२४॥ तन्मां धिगस्तु निर्लज्जं, येन तस्याः कृते मया ॥ अहारि तयशो हारि, कुलश्च मलिनीकृतम् ॥३२५।। यद्वा विवेको वैराग्यं पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न-स्युस्ते रमणीवशाः ॥३२६।। संसारे च सुखं स्त्रीभ्य स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना ॥३२७॥ ध्यात्वेत्यादि गुरून्नत्वा, जगादैवं नृपाङ्गजः ॥ स्वामिन्निदं चरित्रं mमे, यत्पूज्यैः प्रतिपादितम् ॥३२८॥ अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः ॥ निर्विण्णोऽस्मि भवादस्मा-निशम्य चरितं निजम् ॥३२९।। सद्यः प्रसय तन्मा, दीक्षां दत्त मुनीश्वरः ! ॥ ऐहिकामुष्मिकानन्त-सुखाङ्कुरसुधामापगाम् ।। ३३०॥ ततस्तैर्दीक्षितो दीक्षामत्युग्रां परिपाल्य सः ।। सुदुस्तपं तपस्तप्त्वा, क्रमानिर्वाणभागभूत् ॥३३१।। यथा चायं सुधीर्द्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना तद्भगिन्या च, नावञ्च्यत कथञ्चन ॥३३२॥ प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी ।। अन्योप्येवं द्विधा जाग्र-दभयत्र सुखी भवेत् ॥३३३।। इति २० सुन्दरभूपनन्दन-चरितं चित्रकरं निशम्य सम्यक् ॥ भविकैः शिवकातिभिर्द्विधापि, श्रयणीयः प्रतिबुद्धजीविभावः ॥३३४॥ इति द्रव्यभावनिद्रात्यागेगडदत्तसाधुकथा । ॥ इति श्रीअगडदत्तचरित्र समाप्तम् ॥) SSSSSSS 8888888888 G १ बुद्धिधनवक्तृभिः। २ समुद्रस्य जलम् । ३ मनोहरम् ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166