Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 27
________________ कथा ॥३॥ * सिंहशार्दूल-व्याला अपि न कुर्वते ||३५|| शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन् नार्यः कामविह्वलाः || ३६॥ न सम्पिण्ड्य चाहिदंष्ट्राग्नि-यमजिह्वाविषाङ्कुरान् । जगज्जिघांसुना नार्यः कृताः क्रूरेण वेधसा ||३७|| नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणशंसये ||३८|| तथा चोक्तम् ।। शार्दुलविक्रीडितवृत्तम् । दीक्षादानधिं यशोधरनृपं वैराग्यतस्त्वां राष्ट्र सहै-वादास्येऽहमपीति वारितघती कुब्जे च सक्त सती । प्राणेशा नयनावली विषगलाङ्गुष्टाहतेशा यतः, कृष्ट्वा तं बत दुर्गतौ प्रतिभुवस्तस्मादहो. पालगोपाल योषितः ||३९|| इतश्च सा महालक्ष्मी र्विलक्षीभूतमानसा । विदार्य नखरैर्देहं मायया व्यलपच्चिरम् ||४०|| पूर्णे मासे ततो राजा, प्रवेशं नगरेऽकरोत् । महोत्सवेन महता, महतामेकमण्डनम् ॥४१॥ दृष्ट्वा भूपेन सा राज्ञी, सुदती रुदती भृशम् विडम्बितैवं त्वं केनेत्युक्ते सा माययाऽभ्यधात् ॥४२॥ प्राणेश ! तव पुत्रेण, रागान्धेन विडम्बिता । उच्छृङ्गलेन मत्तेन, गजेनेव पयोजिनी ||४३|| व्याजहार ततो राजा, प्राणान्तेऽपि सुतो मम । एवं पापान्यकृत्यानि, कुरुते नैव कर्हिचित् ॥ ४४ ॥ चन्द्रादङ्गारवृष्टिः किं, सृष्टिः किं तमसां रवेः । रेणूच्छालः किमब्धेः स्यात् पीयूषान्मरणं किमु ।। ४५ ।। पालोऽप्येवंविधं पापं कुरुते श्रीदधीत क: ? । अलं व्यलीकवादेन, शुचं मुञ्च विषीद मा || ४६ ।। एवमुक्त्वा गतो राजा, सभायां निर्विकल्पधीः । रोषपोषान्धलीभूत - स्वान्ता साऽथ व्यचिन्तयत् ॥ ४७॥ हा धिङममेच्छासंपूर्ति-र्न जाता कर्मदोषतः । अलीकवादिनीत्येवं, स्वामिनाप्यवमानिता ||४८|| दुःखस्यान्तं विधास्यामि तत्प्रविश्याशुशुक्षुणौ । मानभ्रशवतां यस्माज्जीवितान्मरणं वरम् ॥ ४९ ॥ कोपावेशादिति ध्यात्वा ऽभिनिवेशादपि द्रुतम् । चचालाग्निवेशाय, वनं प्रति नृपप्रिया ॥५०॥ भूपोऽतिवारयामास, तस्थौ न कथमप्यसौ । कथं त्वं तिष्ठसीत्येवं पृष्टा दुष्टा महीभुजा || ५१|| अभाणीत् कर्कशां वाणीं, सैवं क्षोणीपतेः प्रिया । यदि त्वं सुतयोश्छित्त्वा शिरोऽर्पयसि दुष्टयोः ॥ ५२॥ प्रपन्नं भूभुजा वाक्यं, कामरागान्धचेतसा । विश्वेऽप्यकृत्यं तन्नास्ति, यद्रागान्धा न कुर्वते ॥ ५३ ॥ सुवंशजोऽप्यकृत्यानि कुरुते प्रेरित: स्त्रिया । स्नेहलं दधि मध्नाति, पश्य मन्थानको न किम् ? || ५४ ॥ न्यवर्त्तत ततो राज्ञी पूर्णप्रायमनोरथा । सुतयोर्मारणोपायं, औद्र भूपालोऽथ व्यचिन्तयत् ॥५५॥ आहूय मन्त्रिणं पुत्र- मारणाय समादिशत् । वचोयुक्तिशतैः सोऽपि, विशामीशमथान्वशात् ॥ ५६॥ ॥३॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166