Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीअगडदत्त
चरित्रं ॥१६॥
॥१६॥
C. चा-पश्यन् ज्येष्ठसहोदरम् ॥२९८॥ ततस्ते वैरशुद्धयर्थं, रथाध्वानमनुश्रिताः ॥ प्राप्तः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥२९९॥ कुमारमारणच्छिद्रं, 6 D वीक्षमाणाश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥३००॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्याङ्गना
तां च, कुमारो ज्ञातवान् मृताम् ॥३०॥ ततस्तया समं मोहात्, कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥३०२॥ विहायोद्यानमासने, गत्वा देवकुले ततः ॥ विमुच्य कामिनीं तत्र, कुमारो वह्नये ययौ ॥३०३॥ चिराल्लब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः । अत्रागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥३०४॥ अन्यानिवार्य चतुरः, चतुरश्छद्मकर्मणि ॥ तद्विघातकनिष्ठोऽस्था-त्कनिष्ठो द्वारसन्निधौ ॥३०॥ विस्मेरकौतुकः सोऽथ, तज्जायारूपमीक्षितुम् ।। चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥३०६॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् ॥ सौम्य ! त्वं भव भर्ता मे, मरिष्यामि न चेदहम् ॥३०७।। मुग्धे ! त्वां कामये काम, विभेमि त्वत्पते: me परम् ॥ तेनेत्युक्ता च सा क्रूराशया पुनरदोवदत् ॥३०८॥ अधुनाहं हनिष्यामि, स्वपतिं तव पश्यतः ॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥३०९॥ अचिन्तयच्च यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति ॥३१०॥ हरिद्रारागया नन्मे, कृतमङ्गनयानया ॥ विषवल्लीमिव क्रूरो-दका नारी हि कः श्रयेत् ? ॥३१।। अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि स्याथ, मारणं नो न युज्यते ॥३१२।। तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥५१३।। आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ स्वकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥३१४॥ स्वपाणिस्थज्वलद्बहेः, प्रकाश इह सङ्कमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥३१५।। अथ पत्न्याः प्रदायासिं तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥३१६॥ तावत्कुपारसाम्भोधि-रसौ भिल्लाधिपानुजः । अपहस्तेन हस्त्वासिं, पातयामास भूतले ॥३१७।। तच्च स्त्रीरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥३१८॥ कुमारेदं तब प्रोक्त-मेषां वैराग्यकारणम् ।। १ज्येष्ठवन्धम् । २ विज्ञः । ३ छनकर्मसु इति हर्षप्रती । ४ सम्पुटात् । ५ भयङ्करायतिफलाम् । ६ सत्यम् । ७ वहिम्।

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166