Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीअगडदत्त
चरित्रं
॥१४॥
॥१४॥
8888888888
[त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः ॥ ययौ कृताह्वानमिव, वातोद्भूतद्रुपल्लवैः ॥२५७।। समं मदनमञ्जर्या, तत्रागाद्भूपभूरपि ॥ सविस्मयं सकामं च, पौरदारैर्निरीक्षितः ॥२५८॥ दोलन्दोलनपानीय-क्रीडापुष्पोचयादीभिः ॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥२५९॥ रामं रामं यथाकामं, विनोदैर्विविधैरथ ॥ अपराह्ने पुराधीशः समं पौरैः पुरे ययौ ॥२६०॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं रत्वा यावत्पुरे ब्रजेत् ॥२६१।। तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगिना ॥ उत्सङ्गे न्यपतत्पत्युर्दष्टाहमिति वादिनी ॥२६२॥ ततो मन्त्रादिभिर्याव-त्तां चिकित्सति भूपभः । तावत्सा गरलव्यापा-न्मूर्छिताऽभूदचेतना ॥२६३॥ ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः । रुरोद रोदसीकुक्षिम्भरिभिः परिदेवनैः ॥२६४।। दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया n
॥ वल्लभानां वियोगो हि, वढेरप्यतिरिच्यते ॥२६५॥ तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया । स्वल्पा हि सह्यते पीडा, भूरिपीडापहा m बुधैः ॥२६६।। इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः स्वयं याव-ज्ज्वलयामास सोऽनलम् ।।२६७।। तावत्तत्राजग्मतुर्दी,
देवाद्विद्याधरोत्तमौ ॥ इत्युचतुश्च तं सद्य-स्तदुःखं वीक्ष्य दुःखितौ ॥२६८॥ हुताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? ॥ न हीष्टं विद्यते किञ्चित्, प्राणिनां प्राणितोदृते ॥२६९।। कुमारः स्माह कान्ता मे, विपन्ना पन्नगादियम्, । विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम्
॥२७०॥ जीवयावो जीतिशां, तव तन्मा मृथा वृथा । इत्युक्त्वा मन्त्रितैनीरः, खेचरौ तामसिश्चताम् ॥२७१॥ ततः सा वीतनिद्रेव, र विकसल्लोचना स्वयम् । संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥२७२।। अथापृच्छय कुमारं खे-चरयोर्गतयोस्तयोः ॥ घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥२७३॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ॥ सप्रियो भूपभूः प्रत्या-सन्नदेवकुले ययौ ॥२७४॥ [ युग्मम् ] उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः ॥ आत्ताग्निः पुनरायाति, यावद्धयायनिजां प्रियाम् ॥२७५।। तावदालोकमद्राक्षी-न्मध्येदेवकुलं स्फुटम् ॥ तत आगत्य साशकं, स कान्तामिति पुष्टवान् ॥२७६॥ आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! दृष्टो महानिहालोकः, १गरलं विषम् । २ मृताम् । ३ विलापैः। ४ ज्वलने । ५ जीवनात् ६ द्विजिह्वात् । ७ रात्रिसमये । ८ प्रकाशम् । ९ झटिति । १
888888888

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166