Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 13
________________ श्रीअगडदत्त ॥७॥ ॥७॥ 8888888888 परिकरं च सः। प्रोचे कुमारमेह्येहि यथा कुर्वे तवेहितम् ॥११३॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ।। कचिदिभ्यगृहेऽकार्षी क्षात्रं श्रीवत्ससंस्थितम् ॥११४॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बह्वी, वित्तापूर्णाः समाकृषत् ॥११५॥ तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु ॥११६॥ पेटाश्चोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केनाऽप्यदृष्टः स पिशाचवत् ॥११७॥ तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ॥११८॥ किञ्च नित्यं कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ॥११९॥ तन्नायमधुना मार्य, इति ध्यायन्नृपाङ्गजः॥ तमन्वयासीद्दक्षो हि, नौत्सुक्यं कुरुते कचित् ॥१२०॥ सर्वेष्वथ पुरोयान-मागतेषु मलिम्लुचः । ऊचे m कुमारमद्यापि, बहुका विद्यते निशा ।।१२।। क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः ॥ विनीयते यथा सर्वे-वींवधोबहनश्रमः ॥१२२॥ mआमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलाइक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥१२३॥ अन्योऽन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्ठौ सुषुपतुश्च तौ ॥१२४॥ भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः ॥ तीब्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ॥१२५॥ उत्थाय मस्तराहक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥१२६॥ अप्रमत्ते श्रमणवत्, कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणि निस्त्रिंशः, समुत्तस्थौ स तस्करः ॥१२७॥ निहत्य भारिकांस्तांश्च, कुमारं यावदैवत ॥ आकृष्टासिः पुरोभूय, तावत्सोऽप्येवमब्रवीत् ॥१२८॥ परलुण्टाक ! रे पाप !, विश्वस्तजनघातक ! ॥ रिं कृतस्य पापस्य, फलमाप्नुहि साम्प्रतम् ॥१२९॥ इत्युक्त्वा गच्छतस्तस्य, पादौ खड्नेन सोऽच्छिनत् ॥ छिन्नमूलस्तरुरिवा-पत्तचौरस्ततो भुवि ॥१३०॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्ग-जम् ।। अहं भुजङ्गमाह्वान-चौरोऽभूवं महाबलः ॥१३॥ इह श्मशाने भूम्यन्तः, सदनं मम विद्यते ॥ तत्रास्ति मे स्वसा, वीरमती सञ्ज्ञा कुमारिका ॥१३२॥ अभिज्ञानाय तदसिं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ॥१३३॥ मद्भूमिवेश्मनो १ तस्करः । २-४ चौरः । ३ भारोत्पाटनश्रमः । ५ खङ्गकरः । ६ गतदयः । अग्रेसर । 888888888

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 166