Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 14
________________ ॥८॥ ॐ द्वारे, तया चोद्घाटिते सति ॥ तामुद्बाह्याखिलं द्रव्य-माददीथा मदर्जितम् ॥१३४॥ पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा ब्रजेः ॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥१३५॥ तस्मिन्मृते तु तत्खङ्गं, लत्वा गत्वा बटान्तिके। शब्दिता तेन सम्भ्रांता, सा द्वारमुदघाटयत् । श्रीभगडदत्त ॥१३६॥ तां च दृष्ट्वा जगनैत्र-कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व-मिति दध्यौ नृपात्मजः ॥१३॥ सौम्य ! कस्त्वं कमर्थं वा my sऽयासीरिति तया च सः ॥ पृष्टोऽवादीयथावृत्तं, ततः सान्तरदूयत ॥१३८॥ कृतावहित्था प्रोचे च, स्वामिन्नेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥१३९॥ अथ नाथस्त्वमेवास्य, भूर्धनस्य धनस्य च ॥ इत्युदीर्याथ धूर्ता सा, वासवेश्मोदघाटयत् ॥१४०॥ तल्पं च प्रगुणीकृत्य, साह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त !, गोशीर्षद्रवमानये ॥१४१॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च, चेतसीति व्यचिन्तयत् ॥१४२॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषस्तु नारीणा-मरीणां च विचक्षणैः ॥१४३॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥१४४॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय, तस्थौ सुन्दरनन्दनः ॥१४५॥ बहिर्हन्तुमशक्यो यः, सोऽत्र सुप्तो हनिष्यते ।। इत्यध्वं तस्य तल्पस्य, न्यस्ता यन्त्रशिलाभवत् ॥१४६॥ तदा च सा शिला दस्यु-स्वम्रा यन्त्रप्रयोगतः ॥ पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ॥१४७॥ ततो मया हतः सुष्टु, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः ॥१४८॥ कपटैरपि मां हन्तु-माः पापे ! कः प्रभुर्भवेत् ? ॥ शाम्येत्किं वडवावह्नि-घनैरपि घनाघनैः ॥१४९।। इत्युक्त्वा तां सहादाय, भूगेहानिर्जगाम सः ॥ रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥१५०॥ अथ धैर्यनिधेस्तस्य, मुखाजमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश-मारुरोह नभोमणिः ॥१५॥ भूपाभ्यर्ण ततो गत्वा, निशावृत्तं निवेदयन् ॥ हतो दस्युः स्वसा तस्या-ऽऽनीतेयवमिति सोऽब्रवीत् ॥१५२॥ मेदिनीमन्दिरं तचा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥१५३॥ निजाङ्गजाश्च कमलसेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे १ परिणीय । २ आकारगोपनं कृत्वा । ३ शरीरस्य। ४ विगतश्वासं मरणमित्यर्थः । ५ पल्पले । ६ चौरभगिन्या। ७ मेधः । र भगहम। 2ol

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 166