Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 313
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः / पूर्वाध्याये भगवता संसारबन्धहेतून् गुणान् व्याख्याय तेषामत्ययेन ब्रह्मभावोमोक्षोमद्भजनेन लभ्यत इत्युक्तं 'मांच योव्याभिचारेण भक्तियोगेन सेवते सगुणान्समतीत्यैतान् ब्रह्म भूयाय कल्पतइति / तत्र मनुष्यस्य तव भक्तियोगेन कथं ब्रह्मभावइल्याकाङ्क्षायां स्वस्य ब्रह्मरूपताज्ञापनाय सूत्रभूतोयं श्लोकोभगवतोक्तः 'ब्रह्मणोहि प्रतिष्टाहममृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य | सुखस्यैकान्तिकस्य / चेति अस्य सूत्रस्य वृत्तिस्थानीयोयं पञ्चदशोध्यायआरभ्यते भगवतः श्रीकृष्णस्य हि तत्त्वं ज्ञात्वा तत्प्रेमभजनेन गुणातीतः सन् ब्रह्मभावं कथमाप्नुयालोकइति तत्र ब्रह्मणोहि प्रतिष्टाहमित्यादिभगवचनमाकर्ण्य मम तुल्योमनुष्योयं कथमेवं वदतीति विस्मयाविटमप्रतिमया लज्जया च किञ्चिदपि प्रष्टुमशनुवन्तमर्जुनमालस्य कृपया स्वस्वरूपं विवक्षुः तत्र विरक्तस्यैव संसाराद्भगवत्तवज्ञानेऽधिकारोनान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीनप्रकृतिपुरुषसंयोगकार्य संसारं वक्षरूपकल्पनया वर्णयति वैराग्याय प्रस्तुतगुणातीतत्वोपायत्वात्तस्य ऊर्ध्वमुत्कृष्ट कारणं स्वप्रकाशपरमानन्दरूपत्वेन नित्यत्वेन च ब्रह्म अथवा ऊवं सर्वं संसारबाधप्यबाधितं सर्वसंसारभ्रमाधिष्टानं ब्रह्म तदेव मायया मूलमस्येत्यर्थ मल अधइत्यर्वाचीनाः कार्योपाधयोहिरण्यगर्भायागृह्यन्ते ते नानादिक्मस्तत्वाच्छाखाइव शाखाअस्येत्यधःशाखं आशु विनाशित्वेन न श्वोऽपिस्थातेति विश्वासानहमश्वत्थं मायामयं संसारवृक्षमव्ययमनाद्यनन्तदेहादिसन्तानाअयमात्मज्ञानमन्तरेणानुच्छेद्यमनन्तमव्ययमाहुः श्रुतयः स्मृतयश्च श्रुतयस्तावदूर्ध्वमूलोक्शिाखएषोश्वत्थः सनातनइत्याद्याः' कउबल्लीषु पठिताः अर्वाञ्चोनिकृष्टाः कार्योपाधयोमहदहकारतन्मात्रादयोवा शाखाअस्येत्यवाक्शाखइत्यधःशाखपदसमानार्थ सनातनइत्यव्ययपदसमानार्थ स्मतयश्च 'अव्यक्तमलप्रभवस्तस्यैवानुग्रहोत्थितः बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः महाभूतविशाखच विषयैः पत्रवांस्तथा धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः एतत् ब्रह्मवनं चैव ब्रह्माचरति साक्षिवत् एतच्छित्वा च भित्त्वाच ज्ञानेन परमासिना ततश्चात्मगतिं प्राप्य तस्मानावर्तते पुनरित्यादयः' अव्यक्तमव्याकृतं मायोपाधिकं ब्रह्म तदेव मूलं कारणं तस्मात्प्रभवोयस्य सतथा तस्यैव मूलस्याव्यक्तस्यानुग्रहादतिदृढत्वादुत्थितः संवर्धितः वृक्षस्य हि शाखाः स्कन्धादुदवन्ति संसारस्य च बुद्धेः सकाशानानाविधाः परिणामाभवन्ति तेन साधम्र्येण बुद्धिरेव स्कन्धस्तन्मयस्तत्प्रचुरोयं इन्द्रियाणामन्तराणि छिद्राण्येव कोटराणि यस्य सतथा महान्ति भूतान्याकाशादीनि पृथिव्यन्तानि विविधाः शाखा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410