Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 387
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१८. ะะะะะะะ वशीकृतान्तःकरणः विषयरागे सति कथं प्रत्याहरणं तबाह विगतस्पृहः देहजीवितभोगेष्वपि वाञ्छारहितः सर्वदृश्येषु दोषदर्शनेन नित्यबोधपरमानन्दरूपमोक्षगुणदर्शनेन च सर्वतोविरक्तइत्यर्थः यएवं शुद्धान्तःकरणः स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मान| वइति वचनप्रतिपादितां कर्मजामपरमां सिद्धिं ज्ञानसाधनवेदान्तवाक्यविचाराधिकारलक्षणां ज्ञाननिष्ठायोग्यता प्रापः ससंन्यासेन शि| खायज्ञोपवीतादिसहितसर्वकर्मत्यागेन हेतुना तत्पूर्वकेन विचारणेत्यर्थः नैष्कासी निष्कर्म ब्रह्म तद्विषयं विचारपरिनिष्पन्नं ज्ञानं नैष्कर्म्य तद्रपां सिद्धिः परमां कर्मजायाअपरमासिद्धेः फलभतां अधिगच्छति साधनपरिपाकेण प्रामोति अथवा संन्यासेनेतीत्थंभूतलक्षणे तृतीया सर्वकर्मसंन्यासरूपां नैष्कर्म्यसिद्धिं ब्रह्मसाक्षात्कारयोग्यतां नैर्गुण्यलक्षणां सिदि परमां पूर्वस्याः सिद्धेः सात्विक्याः असक्तबुद्धिः सर्वत्र जितात्मा विमतस्पृहः। नैष्कर्म्यसिद्धि परमां संन्यासेनाधिगच्छति // 49 // सिद्धि प्राप्तोयथाब्रह्म तथाप्नोति निबोध मे // समासेनैव कौन्सेय निष्ठा ज्ञानस्य या परा // 50 // 次次次次次次次次次次次次次次次小4小 รางระวังระะะระวังระ फलभूतामधिगच्छतीस्यर्थः // 49 // प्रागुक्तसाधनसम्पन्नस्य सर्वकर्मसन्यासिनोब्रह्मज्ञानोत्पती साधनक्रममाह स्वकर्मणेश्वरमाराध्य तत्वसादजां सर्वकर्मत्यागपर्यन्तां ज्ञानोत्पत्तियोग्यतारूपां सिद्धिमन्तःकरणशुद्धिं प्राप्तोयथा ब्रह्म प्राप्नोति येन प्रकारेण शुद्धमात्मानं साक्षात्करोति तथा तं प्रकारं निबोध मे मद्वचनादवधारयानष्टातं किमतिविस्तरेण नेत्या: समासेन सङ्केपेणैष नत विस्तरेण हे कौन्तेय तदवधारणेकिं स्यादित आह निष्टा ज्ञानस्य यापरा ज्ञानस्य विचारपरिनिष्पन्नस्य निशा परिसमाप्तिः यदनन्तरं साधनान्तरं नानुष्ठेयमस्ति परा श्रेष्ठा सर्वान्त्यावा साक्षान्मोक्षहेतुत्वान् तां सिद्धिं प्राप्तस्य ब्रह्मपानिरूपा ज्ञाननिष्ठां परां सङ्केपेण निबोधेत्यर्थः॥५०॥ सेयं ज्ञाननिष्ठा सप्रकारोच्यते विशुद्धया सर्वसंशयविपर्ययशून्यया बुद्धयाऽहं ब्रह्मास्मीति वेदान्तवाक्यजन्यया बुद्धिवृत्त्या युक्तः सदा सदन्वितः धृत्या धैर्येणास्मानं शरी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410