Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 389
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१८ विपि ममकाररहितः अतएवाहवारममकाराभावादपगतहर्षविषादत्वात् शान्तश्चित्तविक्षेपरहितोयविज्ञानसाधनपरिपाकक्रमेण ब्रह्मभयाय ब्रह्मसाक्षात्काराय कल्पते समर्थोभवति // 53|| केन क्रमेण ब्रह्मभूयाय कल्पतइति तदाह ब्रह्मभूनः अहं ब्रह्मास्मीति दृढनिश्चयवान् श्रवणमननाभ्यासात् प्रसन्नात्मा शुद्धचित्तः शमदमाद्यभ्यासात् अतएवन शोचति नष्टं न काहत्यमा अतएव निग्रहानुग्रहयोरनाम्भात् समः | सर्वेषु भूतेषु आत्मौपम्येन सर्वत्र सुख दुःखञ्च पश्यतीत्यर्थः एवंभूतोज्ञाननिष्ठीयातर्मद्भक्तिं मयि भगवति शुद्धे परमात्मनि भक्तिमुपासना मदाकारचित्तवृत्त्या वृत्तिरूपां परिपाकनिदिध्यासनाख्यां श्रवणमननाभ्यासफलभतां लभते पराश्रेष्ठामव्यवधानेन साक्षात्कार अहङ्कारं वलं दर्प कामं क्रोधं परिग्रहम् // विमुच्य निर्ममः शान्तोब्रह्मभूयाय कल्पते // 53 // ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति // समः सर्वेषु भूतेषु मद्भक्तिं लअते पराम् // 54 // 505251555555555 फलां चतुर्विधाभजन्तेमामित्यत्रोक्तस्य भक्तिचतुझ्यस्यात्यां ज्ञानलक्षणामिति वा / / 54 // नतश्र भक्त्या निदिध्यासनात्मिकया ज्ञान निठया मामद्वितीयमात्मानमभिजानाति साक्षात्करोति यावान् विभुर्नित्यश्व यश्च पारपूर्णतत्यज्ञानानन्दवनः सदा विध्वस्तसर्वोपाधिरखण्डैकरसएकस्तावंतञ्चाभिजानाति नतोमाने तत्वतोज्ञात्वा अहमस्म्यखण्डानन्दाद्वितीयं ब्रह्मेति साक्षात्कृस्य विशते ह्यज्ञानतकार्यनि-1 वृत्तौ सर्वोपाधिशून्यतया सपश्व भवति तदनन्तरं बलवत्लारश्वकमभागेन देहत्यागानन्तरं नतु ज्ञानानन्तरमेव क्त्वाप्रत्ययेनैर तल्लामे तदनन्तरमित्यस्य वय्यापातात् तस्मात्तस्य तावदेव चिरं यावन्नविमोक्षेथसम्पत्स्यइति श्रुत्पर्थएवात्र दर्शिताभगवता| यद्यपि ज्ञानेनाज्ञानं निवर्तितमेव दीपेनैव तमस्तस्य तविरोधिस्वभावत्वात् तथापि तदुपादेयमहवारदेहादि निरुपादानेव यावत् प्रारब्ध For Private and Personal Use Only

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410