Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org रेन्द्रियसनातं नियम्य उन्मार्गप्रवृत्तेनिवार्यात्मप्रवणं कृत्या चशब्देन योगशास्त्रोक्तं साधनान्तरं समुचीयते शम्दादीन् शम्दस्पर्शरूपरसगसन्धान विषयान् भोगेन बन्धहेतुन् सामर्थ्यात् ज्ञाननिठार्थशरीरस्थितिमात्रप्रयोजनानुपयुक्ताननिषिद्धानपि त्यक्त्वा शरीरस्थितिमात्रार्थेषु च तेषु रागद्वेषी व्युदस्य परित्यज्य चकारादग्यदपि ज्ञानविक्षेपकं परित्यज्य विविक्तसेवीत्यत्र स्यादित्यध्यादतन ब्रह्मभयाय कल्पतहत्यन्ते नान्धयः // 51 // विविक्त जनसम्मदराहेतं पवित्रं च यदरण्यगिरिगुहादि तरसेवितुं शीलं यस्य सचित्तैकाग्यसम्पत्त्यर्थ सदिक्षेपकारिरहितइत्यर्थः लघ्वाशी लघु परिमितं हितं मेध्यं चाशितुं शीलं यस्य सनिद्रालस्यादि चित्तलयकारिरहितहत्यर्थः यतानि संयतानि वाकायमानसानि येनसः यमनियमासनादिसाधनसम्पन्नइत्यर्थः ध्यानयोगपरोनित्यं वित्तस्यात्माकारप्रत्ययावृत्तिानं आत्माकारप्रत्ययेन बुद्धया विशुद्धया युक्तोधृत्यात्मानं नियम्य च // शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च // 51 // विविक्तसेवी लघ्वाशी यतवाक्कायमानसः // ध्यानयोगपरोनित्यं वैराग्यं समुपाश्रितः॥ 52 / / नित्तिकतापादनं योगः नित्यं सदैव तत्परस्तयोरमुष्टानपरोन तु मन्त्रजपतीर्थयात्रादिपरः कदाचिदित्यर्थः वैराग्यं दृष्टादृष्टविषयेषु स्हाविरोधि चित्तपरिणाम समुपाश्रितः सम्याभिश्वलन नित्यमाश्रितः // 12 // अहङ्कारं महाकुलप्रसूतोऽहं महतां शिष्योऽतिविरक्तोऽस्मि नास्ति द्वितीयोमत्समइत्यभिमान बलमसदायह न शारीर यस्य स्वाभाविकत्वेन त्यक्तुमशक्यत्वात् दर्प हर्षजन्य मदं धर्मातिक्रमकरणं त्दृष्टोदृप्यतिदृप्तोधर्ममतिक्रामतीनिस्मृतेः कामं विषयाभिलाषं वैराग्यं समुपाश्रितइत्यनेनोक्तस्यापि कामस्यागस्य पुनर्वचनं यत्नाधिक्याथ क्रोध द्वेष परियह शरीरधारणार्थकमस्पहरोपि परोपनीतं बायोपकारण विमुच्य त्यत्का शिखायज्ञोपवी-12. तादिकमपि दण्डमेकं कमण्डलु कौपीनाच्छादनं च शास्त्राभ्यनुज्ञातं स्वशरीरयात्रार्थमादाय परमहंसपरिव्राजकोभूत्वा निर्ममोदेहजीवनमा For Private and Personal Use Only

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410