Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir RRRR5E525450566 NRNरररररररर मयि भगवति वासुदेवराव चित्तं यस्य न राजनि कामिन्यादौ वा सममित्तः सततं भा // 57 // ततः किं स्यादिति सदाह मचित्तस्त्वं सर्वदुर्गाणि दुस्तराणि कामक्रोधादीनि संसारदुःखसाधनानि मलासानात् स्वव्यापारमन्तरेणैव तरिष्यास अनायासेनैवातिक्रमिष्यति अथचेत यदित त्वं मदले विद्यासमकवाऽहकारात्पण्डितोऽहमिति गर्वान्न ओष्यसि मह वनार्थं न करिष्यासि ततोविनसि परषार्थाद्भटोभविष्यसि कानकारण संन्यासाद्याचरन // 8 // त्वंच अहवार धार्मिकोऽहं क्रूरकर्म न करिष्यामीति मिथ्याभिमानमाश्रित्य न योत्स्ये यद न करिष्यामीनि मन्यसे यत् मिथ्यानिष्फलएषव्यवसायोनिश्चयस्ते तव यस्मालकृतिः क्षत्रजात्यारम्भकोरजोगुणस्वभावस्त्वां नियोक्ष्यति युद्धे // 52 // प्रकृति विवणोति स्वभावजेन पूर्वोक्तक्षत्रियस्वभावजेन शौर्यादिना स्वेनानागन्तुकेन कर्मणा निबद्धावशीकृतस्त्वं हेकौन्तेय यद्न्धुवधादि मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि // अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनश्यसि // 58 // यदहङ्कारमाश्रित्य न योत्स्यइति मन्यसे // मिथ्यैषव्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति // 59 // स्वभावजेन कौन्तेय निबदः स्वेन कर्मणा // कर्तु नेच्छसि यन्मोहाकरिष्यस्यवशोऽपि तत् // 60 // ईश्वरः सर्वभूतानां दृदेशेऽर्जुन तिष्ठति // भ्रामयन्सर्व भूतानि यन्त्रारूढानि मायया // 61 // निमित्त युद्ध मोहान स्वतन्त्रोऽहं यथेच्छामि तथा सम्पादयिष्यामीति भ्रमात् कर्तुं नेच्छसि तदवशोऽपि अनिच्छन्नपि स्वाभाविककर्मपर तन्त्रः परमेश्वरपरतन्त्रथ करिष्यस्येव // 60 // स्वभावाधीनतामुक्त्वेश्वराधीनतां विवृणोनि ईश्वरईशनशीलोनारायणः सर्वान्त भी यः प्रथिव्यां तिष्टन पृथिव्याअन्तरोय पृथिवी नवेद यस्य पथिवी शरीरयः पृथिवीमममरोयमयनि यमविज्जगत्सर्व दश्यते। श्रयतेपिवा अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितइत्यादि / श्रुतिसिद्धः सर्वभूतानां सर्वेषां प्राणिनां दोदोऽन्तःकरणे तिष्ठति सर्वव्यापकोऽपि तत्राभिव्यज्यते सप्तद्वीपाधिपतिरिव रामउत्तरकोसलेषु हेऽर्जुन शुक्ल शुद्धान्तःकरण एतादृशमी वं ज्ञातुं योग्यासीति द्योत्यते किंकुर्वतिक्षति भ्रामयन् इतस्ततवालयन् सर्वभूतानि परतन्त्राणि मायया मना यन्त्रारूटानीव सूत्र 1525152R For Private and Personal Use Only

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410