Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रेणेहैव तत्त्वज्ञानोत्पत्त्याऽग्रिमजन्मनि ब्राह्मणजन्मलाभेन संन्यासादिपूर्वकज्ञानोत्पत्त्या वा मोक्षइति एवं विचारितेच नास्ति मोहा-1 वकाशइति भावः // 3 // अतिगम्भीरस्य गीताशास्त्रस्याशेषतः पर्यालोचन शनिवृत्तये कृपया स्वयमेव नस्य सार सङ्क्षिप्य कथयति पूर्व हि गुह्यात् कर्मयोगात रखरं ज्ञानमाख्यातमधुनातु कर्मयोगात्तत्फलभनज्ञानाच सर्वस्मादतिशयन गृह्य रहस्यं गुद्यतमं परमं |* सर्वतः प्रकृष्टं मे मम वयोगान्य भूयः नत्र नत्रोकमपि त्वदनुग्रहार्थं पुनर्वस्यमाणं शृणु न लाभपूजाख्यात्याद्यर्थं त्वां ब्रवीमि तुइष्टः प्रियासि मे मम दृढमतिशयेन इति यानिष्टत्वेन वक्ष्यामि कथयिष्याम्यपष्टोपि सहते तव हिनं परमं प्रेयः // 64 // तदेवाहा भयि भगवति वारदेवे मनोयस्य समन्मनाः भा सदा नां चिन्तय देषेण कंसशिशुपालाहिरपि तथाऽतआह ममतः प्रेम्णा मय्यनुरक्तः सर्वगुह्यतमं भूयः शृणु मे परमं वचः // इष्टोऽसिमे दृढमतिस्ततोवक्ष्यामि ते हितम् // 64 // मन्मनाभव मद्भक्तोमयाजी मां नमस्कुरु // मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे // 65 // मविषयेणानुरागण सदा महिषयं मनः कुरिति विधीयते त्वविषयोनुरागएच केनस्यादित्यतआह मद्याजी मां बटुं पूजयितुं शीलं यस्य ससदा मत्पजापरोभा जोपकरणाभारत मां नमस्कर कायेन वामा मनसा च प्रव्हीभवनेनाराधय इदंचार्चनवन्दनाद्यन्येषामपि भागवतधर्माणामपलक्षण तथा बोचा भीभागवने 'भवणं कीर्तनं विष्णोः सारणं पादसेवन अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनं इति पुसापिताविष्णो भक्तिमवलक्षणा फियते भगवत्यद्वा तन्मन्ये धीतमुत्तममिति एच भक्तिरसायने व्याख्यानं विस्तरेण एवं सदा भागवतधर्मानुष्ठानेन मय्यनुरागोत्पत्त्या मन्मनाः सन् मां भगवन्तं वासुदेवमेव एष्यसि प्राप्स्यास वेदान्तवाक्यजानतेन मदोधेन त्वञ्चात्र संशयं माकार्षीः सत्यं यथार्थं ते तुभ्यं प्रतिजाने सत्यामेव प्रतिमा करोम्यस्निनथैयतः प्रियोऽसि मे प्रियस्य प्रतारणानोचितैवेति भावः सत्यं ते प्रारब्धकर्मणामऽन्ते सति मामेष्यसीति वा अनुवादापेक्षया विश्वासदार्थ प्रयोजनं प्रथमं व्याख्यातमेव श्रेयः For Private and Personal Use Only

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410