Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 396
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir युद्धे प्रवृत्तस्य मम बन्धुवधादिनिमित्तप्रत्यवायात् कर्थ निस्तारः स्यादिति शोकं माकार्षीः भाष्यकारनिरस्तानि दुर्मतानीह विस्तरात ग्रन्थव्याख्यानमात्रार्थी न तदर्थमहंयते 'तस्यैवाहं ममैवासौसएवाह मिति विधा भगवच्छरणत्वंस्यात्साधनाभ्यासपाकतः विशेषोवर्णितोस्माभिः सर्वोभक्तिरसायने ग्रन्थविस्तरभीरत्वाहिउमात्रमिह कथ्यते' तत्राद्यं मृदुयथा सत्यपि भेदापगमेनाथ तवाहं न मामिकीनस्त्वं सामुद्रोहितरङ्गः कच न समुद्रो नतारङ्गः द्वितीयं मध्यं यथा 'हस्तमुक्षिप्य यातोसि बलात् कृष्णकिमद्भुतं वृदयाद्यदिनिर्यासि पौरुष गणयामिते। तृतीयमवधिमात्रयथा 'सकलामिटाहं च बासुदेव परमपुमान परमेश्वरः सएकः इति मतिस्वलाभवत्यनन्ते दृदयगतेव्रजतान् विहाय दूरादिति / दूतं प्रतिपमवचनं अम्बरीषप्रल्हादगोपीप्रभूतयश्चास्यां भूमिकायामुदाहर्तव्याः अस्मिन् दि गीताशाने निष्ठात्रयं साध्यसाधनभावानं विवक्षितमुक्तं च बहुधा तत्र कर्मनिष्ठा सर्वकर्नसंन्यासपर्यन्तोपसंतृता स्वकर्मणा सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज // अहं त्वा सर्वपापेभ्योमोक्षयिष्यामि माशुचः॥६६॥ RRRRRRRRRRRRRRRRRRR तमभ्यर्च्य सिद्धिं विन्दति मानवइत्यत्र मंन्यासपूर्वकश्रवणादिपरिपाकसहिता ज्ञाननिष्टोपसंदता ततोमा तत्त्वतोज्ञात्वाविशतेतदन्तरमित्यत्र भगवद्भक्तिनिष्ठातृभयसाधनभूतोभयफलभताच भवतीत्यन्तउपसंस्तृता सर्वधर्मान परित्यज्य मामेकं शरणं प्रजेत्यत्र भाष्यकृतस्तु सर्वधर्मान्परित्यज्येति सर्वकर्मसंन्यासानुवादेन मामेकं शरणं अमेति ज्ञाननिष्टोपसंहतेच्याहुः भगवदभिप्रायवर्णने के बयं वराकाः 'वचोयद्गीताख्यं परमपुरुषस्यागमगिरां रहस्यं तयाख्यामनतिनिपुणः कोवितनुता अर्हत्त्वेतद्वाल्यं यदिह कृतवानस्मि कथमप्यहेतुनेहानां तदपि कुतुकायैव महतां // 66 // समानः शास्त्रार्थः शास्त्रसंप्रदायविधिनधुना कथयति इदं गीताख्यं सर्वशास्त्रार्थरहस्यं ते तव संसारविच्छित्तिये मयोक्तं नातपस्काय असंयतेन्द्रियाय न वाच्यं कदाचन कस्यामप्यवस्थायामिति पर्यायत्रयपि संबध्यते तपस्विनेप्यभक्ताय गुरौ देवे च भक्तिरहिताय न वाच्यं कदाचन तपस्विने भक्तायापि अशुश्रूषवे शुश्रूषां परिचर्यामकुर्वते च न वाच्यं कदाचन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410