Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 395
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 199 // 505251525150355155055 अनेन यत्पूर्वमुक्तं 'यतः प्रवृत्तिर्भूतानां येन सर्वमिदं तत स्वकर्मणा तमभ्यर्य सिद्धि विन्दति मानवइति / तयाख्यातं मच्छब्देनेश्वरत्वप्रकटनात् // 65 / / अधुनातु ईश्वरः सर्वभूतानां वृशे तिष्ठति तमेव सर्वभावेन शरणं गच्छति यदुक्तं तद्विवृणोति केचिद्वर्णधर्माः केविदाश्रमधर्माः केचित्सामान्यधर्माहत्येवं सर्वानपि धर्मान् परित्यज्य विद्यमानानविद्यमानान्वा शरणत्वेनानावृत्य मामीश्वरमेकमिद्वितीयं सर्वधर्माणामधिष्ठातारं फलदातारं च शरणं व्रज धर्माः सन्तु न सन्तुवा किं तैरन्यसापेक्षः भगवदनुग्रहादेव त्वन्यनिरपेक्षा-11 दहं कृतार्थोभविष्यामीति निश्चयेन परमानन्दघन मूर्तिमनन्तं श्रीवासुदेवमेव भगवन्तमनुक्षणभावनया भजस्व इदमेव परमं तत्त्वं नातोधिकमस्तीति विनारपूर्णकेण प्रेमप्रकर्षेण सर्वानात्मचिन्ताशून्यया मनोवृत्त्या तैलधारावदविच्छिन्नया सततं चिन्तयेत्यर्थः अत्रमामेक शरणं व्रजेत्यनेनैव सर्वधर्मशरणतापरित्यागे लब्धे सर्वधर्मान् परित्यज्येति निषेधानुवादस्तु कार्यकारितालाभाय 'यज्ञाय यज्ञीये सा| निरंकृत्वोद्यमित्यत्र न गिरा गिरे तियादितिवत् तथाच ममैव सर्वधर्मकार्यकारित्वान्मवेकशरणस्य नास्ति धर्मापेक्षेत्यर्थः एतेनेदमपास्तं सर्वधर्मान् परित्यज्येल्युकेनाधर्मागां परित्यागोलभ्यते अनोधर्मपदं कर्ममात्रपरमिति नल्यत्र कर्मत्यागोविधियते अपितु विद्यमानेपि कणि तत्रानादरेण भगवदेकशरणतामात्रं ब्रह्मचारिगृहस्थवानप्रस्थभिक्षणां साधारण्येन विधीयते तत्र सर्वधर्मान् परित्यज्जति तेषां स्वधर्मादरसम्भवेन तनिवारणार्थ अधर्मे चानर्थफले कस्याप्यादराभावात्तत्परित्यागवचनमनर्थकमेव शाखान्तरपाप्नत्वाच तस्माद्वर्णाश्रमधर्माणामभ्युदयहेतुत्वप्रसिद्धर्मोक्षहे तुवमपि स्यादिति शङ्कानिराकरणार्थमेवैतद्वनइति न्याय्यं नच | सर्वधर्माधर्मपरित्यागोत्रविधीयते संन्यास शास्त्रेण प्रतिषेधशास्त्रेण च लब्धत्वादेव न चेदमपि संन्यासशास्त्र भगवदेकशरणतायाविधिसितत्वात् तस्मात्सर्वधर्मान् परित्यज्येत्यनुवादएव सर्वेषां तु शास्त्राणां परमं रहस्यमीभरशरणनैवति तत्रैव शाखपरिसमापिभगवता कृता तामन्तरेण संन्यासस्यापि स्वफलापर्यवसायित्वात् अर्जुनं च क्षत्रिय संन्यासानधिकारिणं प्रति संन्यासोपदेशायोगात अर्जनच क्षत्रियं संन्यासानधिकारिणवासिंन्यासोपदेशायोगात् अर्जुन व्याजेनान्यस्योपदे शेतु वक्ष्यामि ते हितं त्वा मोक्षयिष्यामि सर्वपापेभ्यस्त्वं माशुचइति चोपक्रमोपसंहारौ नस्यातां तस्मात्संन्यासधैमष्वप्यनादेरण भगवदेकशरणतामात्रे तात्पर्य भगवतः | यस्मात्त्वं मदेकशरणः सर्वधर्मानादरे अतोऽहं सर्वधर्म कार्यकारीत्वात्वां सर्वपापेभ्योबन्धुवाधदिनिमित्तेभ्यः संसारहे नभ्योमोक्षयिष्यामि प्रायश्चित्तं विनैव धर्मेण पापमपनुदतीति' श्रुतेर्धर्मस्थानीयत्वाच मम अतोमाशुचः | 次次次次次次次次次次次次次次 1515 // 199 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410