Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. न. अ. 10 सञ्चारादियन्त्रमारूदानि दारुनिमितपुरुषादीन्यत्यन्तपरतन्त्राणि यथा मायात्री भ्रामयनि तहदित्यर्थशेषः // 61 // ईश्वरः।। सर्वभनयान परतन्त्राणि प्रेरयति चेत्याप्त विधिप्रतिषेधशास्त्रस्य सर्वस्य पुरुषकारस्य चानर्थक्यामत्यत्राह तमेवेश्वधरं शरणामाश्रयं संसासमुद्रोत्तर गच्छ आश्रय सर्वभावेन सर्वात्मना मनसा वाचा कर्मणा च हेभारत तसादात्तस्यैवेश्वरस्यानुगहात्तत्वज्ञानात्पत्तिपर्यन्तार परां शांति सकार्याविद्यानिवृत्ति स्थान अद्वितीयस्वप्रकाशपरमानन्दरूपेणावस्थानं शाश्वतं नित्यं प्राप्स्यसि || सर्वगीनार्थ एपसहरनाह इति अनन प्रकारेण न तभ्यमत्यन्तप्रियाय ज्ञानमात्ममात्रविषय मोक्षसाधनं मुद्याद्गुह्यतरं परमरहस्यादपि संन्या-1 सान्तात् कर्मयोगाद्रह स्यतरं तत्फलभूतत्वात आख्यातं समन्तात् कथितं मया सर्वज्ञन परमानेन अताविमश्य पर्यालोच्य एतन्मयोपदिष्टं गी | तमेव शरणं गच्छ सर्वभावेन भारत // तत्प्रसादात्परां शान्ति स्थान प्राप्स्यसि शाश्वतम् // 62 // इति ज्ञानमाख्यातं गुस्खाइखतरं मया // विमृश्यैतदशेषेण यथेच्छसि तथा 5251525152625856-5251525152625251525 1 साशास्त्रमशेषेण सामरत्येन सर्वेकवाक्यतया ज्ञात्वा स्वाधिकारानुरूपेण यथच्छसि तथाकुरु न वेतदमिश्यैव कामकारेण यत्किञ्चिादित्यर्थः अत्र चैतावदुक्तं अशुद्धान्तःकरणस्य मुमुक्षामाक्षसाधनज्ञानोत्पत्तियोग्यताप्रतिबन्धकपापक्षयार्थ फलामिसान्धपारल्याने भगवदर्पणबद्ध्या धनिटानं ततः शुद्धान्तकरणस्य विविदिपोत्सती गरुम्पसत्य ज्ञानसाधनवेदा- |न्तवाक्यविचाराय ब्राह्मणस्य सर्वकर्म संन्यास: तताभगवदेक शरणतया विविक्तवादि ज्ञानसाधनाभ्यासावणमनननिदियासनैरात्म- साक्षात्कारोत्पत्या मांझानि क्षचियादेस्नु संन्यासानधिकारिणो मारन्तःकरणशुरथानन्तरमपि भगवदाज्ञापालनाय लोकसंग्रहायच यथा कथंचित्कर्माणि वुर्वनोऽपि भगदेवक शरणतया पूर्वजन्मकृतसंन्यासादिपरिपाकाहा हिरण्यगर्भन्यायेन तदपेक्षणाहा भगवदनुपह // 198 For Private and Personal Use Only

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410