Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 398
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नापि प्रागाप्ती नाक काधन न च कालान्तरे भविता भविष्यति ममापि तस्नादन्यः निधारः प्रीत्वाश गाषिपः कधिहया-1 सीन अधुना च भूषि लोकेस्मिनास्ति न च कालान्तरे भवितेत्यावत्या योज्यग // 19 // अध्यापकस्य फलमुक्ताऽध्ये तुः फलमाह आवयोः संवादनिमं ग्रन्धं धम्र्य धर्मादनपेतं योध्येयते जयरूपेण पठिष्यति ज्ञानयज्ञन ज्ञानात्मकेन यजे चतुर्थाध्यायोकेन द्रव्य यज्ञादिश्रेष्टेनाहं सर्वेश्वरः तेनाध्येता इटः पूजितः स्यामिति मे मतिर्मम निश्रयः यद्यप्यसौ गीतार्थमध्यभानएव जपति तथापि तिच्यावतोमम मामेवासौ प्रकाशयतीनि बुद्धिर्भवति अतोजपमात्रादपि ज्ञानयज्ञफलं मोसं समत मत्वशुद्धिज्ञानोत्पतिद्वारा अर्थानुस-1 न च तस्मान्मनुप्येषु कश्चिन्मे प्रियकत्तमः // भविता न च मे तस्मादन्यः प्रियतशेवि // 69 // अध्यक्ष्यते च यइमं धयं संवादमानयोः // ज्ञानयज्ञेन तेनाहानरस्यामिति मे मतिः // 70 // अडायाननसूयश्च मृणुयादपि योनरः // सोऽपि मुक्तः शुमालोकान् माटुया. सुण्यकर्मणाम् // 71 // कचिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा // कधिदज्ञानसंमोहः | प्रनष्टस्ते धनञ्जय // 72 // न्धानपूर्वकं पठतस्तु साक्षादेव मोक्षहति किं वक्तव्यमिति फलविधिरेवायं नार्थवादः श्रेयान्द्रव्यम याद्यज्ञाज्ज्ञानयज्ञः परंतपेति प्रागुक्तम् // 70 // प्रवक्तुरध्येतुध फलमुक्त्वा श्रोतुरिदानीं फलं कथयति योनरः कश्चिदपि अन्यस्योर्जपतः कारुणिकस्य सकाशान् श्रद्धावान् श्रद्धायुक्तः तथा किमर्थमयमुर्नपत्यबद्धं वा जपतीति दोषदृष्टयाऽसूयया रहितोनसूयश्च केवलं णुयादिम ग्रन्थं अपि शब्दान् किमुतार्थज्ञानवान् सोऽपिकेवलाक्षरमात्रोताऽपि मुक्तः पापैः शुभान् प्रशस्तान लोकान् पुण्यकर्मणामश्वमेधाविकृतां प्राप्यात् ज्ञानवतस्तु | किं वाच्यामिति भावः // 71 / / शिष्यस्य ज्ञानोत्पत्तिपर्यन्तं गुरुणा कारुणिकेन प्रयासः कार्यहति गुरोर्धने शिक्षायितुं सर्वशोपि पुन रुपदेशापेक्षा नास्तीति ज्ञापनाय पृच्छति कचिदिति प्रश्ने एतन्मयोक्तं गीताशास्त्रं एकाग्रेण व्यासगरहितेन चेतसा हे पार्थ त्वया किं (नं श्र अर्थतोवधारित कश्चित् किं अज्ञानसंमोहः अज्ञाननिमित्तः सम्मोहोविपर्ययःअज्ञाननाशात् मनष्टः प्रकर्षण पुनरत्पत्तिविरोधित्वेन नष्टस्ते तव 1852515251525152525 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410