Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 18 // 20 // चशद्धः वाच्यं कदाचनेति पदव्याकर्षणार्थः न च मां योभ्यसूयति मां भगवन्तं वासुदेवं मनुष्यमसर्वज्ञस्वादिगुणकं मत्वा अभ्यः सूयति आत्मप्रशंसादिदोषाध्यारोपणेनेवरत्वमसहमानोदेटियः तस्मै श्रीकृष्णात्कर्ष सहिष्णवेऽतपस्विनऽभक्तायाशुश्रुषवेपि न वाच्यं कदाचनेत्यनुकर्षणार्थश्वकारः तपस्विनेभक्तय शुश्रूषवे श्रीकृष्णानुरक्ताय च वाच्यमित्यर्थः एकैकविशेषणाभावष्ययोग्यताप्रतिपादनार्थाश्चत्वारोनकाराः मेधाविने तपस्विने वेत्यन्यत्र विकल्पदर्शनात् शुश्रूषा गुरुभक्तिभगवदनुरक्तियुक्ताय तपस्विने तयुक्ताय मेधाविने वा वाच्यं मधानपसोः पाक्षिकत्येपि भगवदनुरक्तिगुरभाकशुश्रूषाणां नियमएवेति भाष्यकृतः // 67 // एवं सम्पदायस्य विधिमुक्त्वा तस्यकटुः फलमाह यःसंप्रदायस्य प्रवर्तकः इमं आवयोः संवादरूपं पन्थं परमं निरतिशयपुरुषार्थ | इदं ते नातपस्काय नाभक्ताय कदाचन // न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति | // 67 // यइदं परमं गुह्यं मद्भक्तेष्वभिधास्यति // भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशयः // 68 // साधनं गुह्यं रहस्यार्थत्वात् सर्वत्र प्रकाशयितुमन्वहं मद्भक्तेषु मां भगवतं वासुदेवं प्रत्यनुरक्तेषु अभिधास्यति अभितोयन्यतार्थतश्च | धास्यति स्थापयिष्यति भनेः पुनर्यहहणान पर्वोक्तविशेषणत्रयरहितस्यापि भगवद्भक्तिमात्रण पात्रता सूचिता भवति कथमभिधास्यति तबाह भकि मयि परां कृत्वा भगवतः परमगुरोः शुश्रूषेवेयं मया क्रियतइत्येवं कृत्वा निश्चित्य योभिधास्यति समामेवैष्यति मां भगवन्तं वारदेवमेष्यत्येव अचिरान्मोक्षतएव संसारादत्र संशयोन कर्नव्यः अथवा मयि परां भक्ति कृत्वाऽसंशयोनिःसंशयः सन्मामेप्यत्येवेति वा मामेवैष्यति नान्यमिति यथा श्रुतमेव वा योज्यं // 68 // किञ्च तस्माद्भक्तेषु शास्त्रसम्पदायकृतः सकाशादन्योमनुष्येषु मध्ये कभिदपिमे मम प्रियकृन्तमः अतिशयन पियकृत मद्विषयप्रीत्यतिशयवानास्ति वर्तमाने काले For Private and Personal Use Only

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410