Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मधस्तात् // 17 // यस्मादेवं विहितहिंसादेर्न प्रत्यवायहेतुत्वं परधर्मश्च भयावहः सामान्यदोषेण च सर्वकर्माणि दुष्टानि तस्मादजोवर्णाश्रमाभिमानी हे कौन्तेय सहज स्वभाजं कर्म सदोषमा विडिवहिंसायकगापि ज्योनिष्टोम यद्धादि नल्यजेदन्तःकरणशुद्धः भाग्भवानन्योवा नयनात्मजः कश्चित्क्षणमपि कर्माग्यकृत्वा स्थान शक्रोति न प परधर्माननतिष्ठनपि दोषान्मुच्यते सर्वारम्भाः स्वधर्माः परधर्माच सर्वे हि यस्मात् दोषेण त्रिगुणात्मकत्वेन सामान्यनावृताः व्याप्ताः सदोषाएव गथा च प्राग्व्याख्यातं परिणामतापसंस्कारैर्गुणत्तिविरोधाच दुःखमेव सर्व विवेकिन इति तस्मादगत्यानात्मज्ञः कर्माणि कुर्वन् विपनामारेव विष सहजं कर्म युद्धादि त्रिगुणात्मकत्वेन सामान्येन बन्धुवधादिनिमित्तत्वेन विशेषेण च सदोरमपि न त्यजेत् सर्वकर्मत्यागासमर्थवान् सर्वकर्मत्यागसमर्थस्तु शुद्धान्तःकरणस्त्यजेदेवेत्यभिप्रायः // 48 / / किं पुनः सर्वकर्मत्वागासमर्थः / योनित्यानित्यवस्तुविवेकजेनेहामुत्रार्थभोगवैराग्येण सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्॥सर्वारम्भाहि दोपेण धूमेनाग्निरिवावृताः॥४८॥ शमदमादिसम्पन्नः कर्मजां सिद्धिमशुद्धिपरिक्षयद्वारा मुमुक्षुः शुद्धब्रह्मात्मैक्यजिज्ञासां प्राप्तः सः स्वेष्टमोक्षहेतुब्रह्मात्मैक्यज्ञानसाधनवेदान्तवाक्यश्रवणादि कर्नु सर्वविक्षेपनिवृत्त्या तच्छेषभूतं सर्वकर्मसंन्यासं श्रुतिस्मृतिविहितं कुर्यादेव तस्मादेवंविच्छान्तोदान्तउपरत. स्तिभिक्षुः समाहितोभूत्वात्मन्येवात्मानं पश्येदिति ' श्रुतेः 'सत्यानृते मुखदुःखे वेदानिमं लोकममुंच परित्यज्यात्मानमन्विच्छेदिति / स्मृनेश्व उपरतस्त्य कसर्वकर्मा भूत्वात्मानं पश्येदात्मदर्शनाय वेदान्तवाक्यानि विचारयेदिति श्रुत्यर्थः एतादृशएव ब्रह्मसंस्थोऽमृतत्वमेतीति शुल्या धर्मस्कन्धत्रयविलक्षणत्वेन प्रतिपादितः परमहंसपरिवाजकः परमहंसपरिव्राजक कृतकृत्यं गुरुमुपसृत्य वेदान्तवाक्यविचारसमर्थोयमुहिश्याथातोब्रह्माजज्ञासेत्यादिचतुर्लक्षणमीमांसा भगवता वादरायणेन समारम्भि कीदृशोऽसावित्याह सर्वत्र पुत्रदारादिपु सक्निनिमिलेप्प असक्तबुद्धिः अहमेषां ममैतइत्यभिष्वनिरहिता बुद्धिर्यस्यसः यतोजितात्मा विषयेभ्यः प्रत्यात्दृत्य For Private and Personal Use Only

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410