Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 385
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. न. अ.१८. // 19 // यतोमायोपाधिकचैतन्यानन्दघनात्सर्वज्ञात शक्तरीवराहपादानादिमिनाथ सन्ति मिणः प्रवृत्तिरुत्पत्तिमायामा स्यामरथादीना-1 निव भुनानां भवनधर्मणामाकाशादीनां येन केन सपेण स्फुरणरूपेण च सर्वमिदं दृश्यजातं विष्वपि कालेषु ततं व्याप्न | स्वात्मन्येवान्नांवितं कल्पितस्याधिष्ठानानतिरेकात् तथा च श्रुतिः 'यतोजाइमानि भूतानि जायन्ते येन जानानि जीवन्ति यत्पयंत्यभिसंविशन्ति तडिजिज्ञासस्व तन्त्रह्मेति। अत्र यनहनिप्रको पञ्जनी योयनेति चैकत्वं विवक्षिा 'आनन्दोब्रह्मेति व्यजानात् | आनन्दाद्धये खल्विमानि भनानि जायन्तेहाति। च तस्य निर्णयवाक्यं मायां न प्रकृति विद्यान्मायिनं तु महेश्ररमित्यादि। अत्यन्तराय मायोपाधिलाभः 'यः सर्वज्ञः सर्वविदित्यादि' अत्यन्तरात्सर्वज्ञस्वादिलाभः एवं चे गतएवायमाँभगवता प्रकाशितः यतः प्रवृत्तिभूनानां यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् // स्वकर्मणा तमभ्यर्य सिद्धिं विन्दति मानवः // 46 // श्रेयान्त्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् // स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् // 17 // येन समिदं ततामति तमन्तयामिणं भगवन्तं स्वकर्मणा प्रतिवर्णाश्रमं विहितेनाभ्यर्च्य नोषयित्वा नवसादादैकाम्यज्ञाननिष्ठायोग्यतालक्षणां सिद्धिमन्तःकरणशद्धिं विन्दात मानवः देवादिस्नुपासनामात्रेणेति भावः // 16 // यतः स्वधर्मपत्र मनुष्याणां भगवत्प्रसाद / हेतुरतः परधर्मात्सम्यगनुटितावपि श्रेयान् प्रशस्थतरः स्वधोविनोऽसम्यगनुाटेलोपि तस्मात् क्षत्रिवेग सता त्वया स्वधनों पुद्धादिरेवानुयोन परधर्मोभिक्षाटनाटिरित्यभिशयः ननु स्वधर्नापि युद्धाठिबन्धुवधानित्यानुवाबानुपाति नेत्याह स्वभापनियन पूर्वोक्तं शौर्य तेजइत्यादि स्वभावजं युद्धादि कर्म कुर्वन् फिल्वियंपा बन्नुपधादिनिमितं न पामोनि तथा च प्राग्व्याख्या सुखदुःखे समे कृत्येत्या विहिगज्योतिष्टोमा पशुहिंसायाइ विहिन गुदागबम्सामा प्रत्यवायो भाषा तथा चोक्त // 194 / / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410