Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 384
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 525 शनि स्थिनं कृतास्थयेनुशयवान्दृस्मतिभ्यां यथेतमनेवचेत्यत्र भोरप्युक्तं गौतमीयपि तच्छेपस्तस्माबित्रायलमान विष्वञ्च: सर्वतोगामिनायथेष्ट चेष्टाः विपरीनावरकाडी जन्म प्रतिपद्य विनश्यन्ति कृषिकी टाढिभावेन सर्व पुरुषार्थ योभश्यन्नइत्यर्थः हारीतः ‘काम्यैः किचिद्यज्ञदानस्तपोभिलब्ध्वा लोकान्पुन यारान्ति जन्म कानैर्मुताः सत्य यज्ञाः सुहानालपोनियावाक्षयान्यान लोकान् अत्र कामनासमझायनिवन्धनः फलमेटोगश भाष्यप्रागे 'फलंबिना वनटानं नित्यानानिष्यते स्फुट काम्यानां साफलात दोषघातार्थ नेव च नैमित्तिकानां करणे विविध कर्मणां फलं क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते अनुत्पत्ति तथा कान्ये प्रत्यवायस्य मन्यते नित्या क्रियां तथा चान्ये अनुपनि फलं विदः अन्ये आरजम्बादपः तद्यथाऽत्रे फलानि नितइत्यादिवचनैरानुवाइकफलनां नित्यकर्मणोविदुः अनिश्च अयोधर्मस्कन्धायज्ञोऽध्ययनं दानमिति प्रयमस्तपाव द्वितीयोब्रह्मचर्यादा खे स्वे कर्मण्यकिरतः संसिद्धि लभतेनरः॥स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु॥४५॥ चार्य कुलवासी सतीयोत्यन्तमात्माम जाचार्यले वसादयनिति गृहस्यवानस्थब्रह्मचारिण उक्त्वा सर्वएने पुण्यलो काभवन्तीति तेषामन्तः करणशुद्ध्यभाये मोक्षामा व पक्वा शुद्धान्तःकर गानाभेषाने व परित्राजकमान ज्ञाननिया मोक्षनाइ ब्रह्मसंस्थोऽस्तत्वमेतीति नंदवं स्थिते ब्रमचारि स्थानानप्रस्थोवा मुमुक्षुः फलाभिसन्धित्यागेन भगवदर्पणवुद्धया स्वस्त्रे तत्त वर्णाश्रमविहिते ननु स्वेहाच्छामात्रकृते कर्मणि अतिस्मृत्युदिते अधिरतः सम्यगनुठानपरः संसिद्धिं देहेन्द्रियसंघातस्थाशुद्धिक्षत सम्यग्ज्ञानोत्पत्तियोग्यतां लभते नरः वर्णाश्रमाभिमानी मनुष्यः मनुष्याधिकारत्वात् कर्मकाण्डस्य देवाहीनां वर्णाश्रमाभिमानित्याभावायुकएव तद्धर्मेष्वनाधिकारः वर्णाश्रमाभिमानानपेक्षे तपासनादापधिकारसेवामप्यतीनि साधि देवताधिकरगे नतु बन्धहेतूनां कर्मणां कयं मोक्षहेतुत्वं उपासना विशमादित्याइ स्वकर्मनिरतः सिद्धिमुकलक्षगां यथा येन प्रकारेण विन्दानि तन्कृगु श्रुत्वा तं प्रकारमवधारयेत्यर्थः // 45 // 52515251525152502 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410